SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥४४५॥ सम० ३८ Jain ११२ नवति । तओ विज्जाहरदुइओ गओ चन्दणवणाभिरामं मलयसां । दिट्ठा य सयलकलोववेया वि वीयचेन्दले हागार मणुगारेन्ती कण्ठयजीविया विलासवई । उससियं मे हियएण । समासासिया एसा, कारिया विज्जाहरोवणीएणं सयलिन्दिओवयारिणा दिव्वाहारेण पाणवित्तिं । साहियं चक्रसेणस्स, जहा स च्चेव मे पिययम ति । चक्कसेणेण भणियं । सुन्दरं जायं । भद्द भण, किं ते अवरं करणिज्जं करेति । मए भणियं । नत्थि अओ वि अवरं करणिज्जं ति । तेण भणियं । भद्द, देहलक्खणेहिंतो चैवावगच्छामि, भविव्वं तर विज्जाहरनरिन्देण । ता गेण्हाहि एयं महापुरिसयवसायमेत्त साहणं अजियबलं नाम महाविज्जं ति । पाएणविसाणा एसा परिणामफलदा य । तओ मए सुमरिऊण बालभावसाहियं संवच्छरियत्रयणं 'माणणीया महापुरिस' चि चिन्तिऊण जंपियं 'जं तुमं भणासि' त्ति । तओ तेण विइण्णा विज्जा, साहिओ साहणोवाओ । तओ गएसु विज्जाहरेसु समुएतच्छ्रुत्वा देवः प्रमाणमिति । ततो मां प्रलोक्य भणितं चक्रसेनेन । भद्र ! निरूपय तावत् किं सा भवतः प्रियतमा नवेति । ततो विद्याधरद्वितीयो गतश्चन्दनवनाभिरामं मलयसानु । दृष्टा च सकलकलोपेताऽपि द्वितीयाचन्द्रलेखाकारमनुकुर्वती कण्ठगतजीविता विलासवती । उच्छवसितं मे हृदयेन । समाश्वासितैषा, कारिता विद्याधरोपनीतेन सकलेन्द्रियोपकारिणा दिव्याहारेण प्राणवृत्तिम् । कतिं चक्र सेना यथा सैव मे प्रियतमेति । चक्रसेनेन भणितम् - सुन्दरं जातम् । भद्र ! भण, किं तेऽपरं करणीयं करोमीति । मया भणितम् - नास्त्यतोSपि अपरं करणीयमिति । तेन भणितम् भद्र! देहलक्षणेभ्य एवावगच्छामि भवितव्यं लया विद्याधरनरेन्द्रेण । ततो गृहाणतां महापुरुषव्यवसायमात्रसाधनामजितबलां नाम महाविद्यामिति । प्रायेणाविघ्नसाधनैषा परिणामफलदा च । ततो मया स्मृत्वा बालभावकथित सांवत्सरिकवचनं 'माननीया महापुरुषाः' इति चिन्तयित्वा जल्पितं 'यत्त्वं भणसि' इति ! ततस्तेन वितीर्णा विद्या कथितः साधनोपायः । ततो १ चन्द क २ सिद्ध-ख । For Private & Personal Use Only पञ्चमो भवो ॥४४५ ॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy