SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥४४६॥ 'पना मे चिन्ता। 'सिद्धिखेत्तमेयं, एयाई य अहं । ता कहं पुण विणा उत्तरसाहरण एवं पसाहेमि त्ति । सुमरियं च वसूभ्रूणो । एत्थन्तरंमि भवियन्वयानिओएण सूययन्तो विय महाविज्जासिद्धिं तावसवेसधारी समागओ वसुभूई । बाहोल्ललोयणं च सगग्गक्खरं 'अहो देव्वपरिणामो' त्ति जंपमाणेण आलिङ्गिओ अहमणेण । किमेयं ति सवियक्केण पणमिओ सो मए देवीए य । 'वयस्स चिरं जीवसु, तुमं पि विहवा होहि' त्ति जंपियमणेण । वसुभूइ ति पच्चभिन्नाओ मए सहेणं । संपत्तो अहमणाचिक्खणीयं परिओसं । आणन्दवाहजलभरियलोयणं दिन्नं से मए पल्लवासणं । संपाडियं देवीए चलणसोयं । काराविओ पाणवित्ति, पुच्छिओ वृत्तन्तं । वयस्स, कहं पुण तुमं नित्यण्णो समुद्दः किं वा पावियं तपः कुओ वा संपयं ति । वसुभ्रूणा भणियं । सुण | विवन्ने जाणवत्ते संपत्ते तहाविहे फलए तओ फेलहगाइओ भवियन्वयानिओएण पञ्चहिं दिणेहिं लङ्घिऊण जलनिर्हि लग्गो गतेषु विद्याधरेषु समुत्पन्ना मे चिन्ता - सिद्धिक्षेत्रमेतद्, एकाकी चाहम्, ततः कथं पुनर्विना उत्तरसाधकेनैतां प्रसाधयामीति । स्मृतं च वसुभूतेः । अत्रान्तरे भवितव्यतानियोगेन सूचयन्निव महाविद्यासिद्धिं तापसवेषधारी समागतो वसुभूतिः । वाष्पालोचनं च सगद्ग atri 'अहो देवपरिणामः' इति जल्पताऽऽलिङ्गितोऽहमनेन । किमेतदिति सवितर्केण प्रणतः स मया देव्या च । 'वयस्य ! चिरं जीव, त्वमपि अविधवा भव' इति जल्पितमनेन । वसुभूतिरिति प्रत्यभिज्ञातो मया शब्देन । संप्राप्तोऽनाख्यानीयं परितोषम् | आनन्दवाष्पजलभृतलोचनं दत्तं तस्मै मया पहवासनम् । संपादितं देव्या चरणशौचम् | कारितः प्राणवृत्तिम् । पृष्टो वृत्तान्तम् । वयस्य ! कथं पुनस्त्वं निस्तीर्णः समुद्रम्, किं वा प्राप्तं त्वया, कुतो वा साम्प्रतमिति । वसुभूतिना भणितम् - शृणु । त्रिपन्ने यानपात्रे संप्राप्ते तथाविधे फलके ततः फलकद्वितीयो भवितव्यतानियोगेन पञ्चभिर्दिनैर्लङ्घित्वा जलनिधिं लग्नो मलयकूले, १ फलग- क । Jain Education International For Private & Personal Use Only पञ्चमो भवो ||४४६ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy