________________
समराइच्च-
कहा
यो
भव
॥४४७॥
॥४४७॥
TESSAAREGISTRUOte
मलयकूले, दिट्ठो य समुद्दतडावलोयणगएणं तावसेणं । समासासिओ तेण भणिओ य । वच्छ, तवोवणं गच्छम्ह । गओ तवोवणं । दिवो कुलबई. वन्दिओ सबहुमाणं । कारावियो य तेणारं पाणवित्तिं । पुच्छिओ पच्छा 'वच्छ, कुओ भव' ति । साहिओ से सयलवुत्तन्तो । 'ईइसो एस संसारो' त्ति अणुसासिओ तेणं । तओ मए चिन्तियं । वेयस्सविउत्तम्स तबोवणं चेव रमणीयं । अलमन्नहि गएण, अलं च सुविणयसमागमविपमे सुयणसंगम मि ईमिणा संसारपरिकिले सेणं ति। चिन्तिऊण निवेइओ कुलबइणो निययाहिप्पाओ । भणियं च तेण । वच्छ, उचियमिणं किं तु अइरोदा कम्मपरिणई, दुप्परिच्चया सिणेहतन्तवो, विसमाई इन्दियाई, अब्भत्था विसया, दुप्परिच्चओ संसारपरिकिलेसो, विसमं मुणिजणचरियं, अब्भुवगयापालणं च अणत्यसङ्गयं परलोए लज्जावणि- | ज्जयं इहलोयम्मि । ता नाऊणमुचियमागमत्थं तुलिऊणमप्पाणयं जुज्जए संसारपरिकिलेसचाओ न उण अन्नह ति । अन्नं च । दृष्टश्च समुद्रतटावलोकनगतेन तापसेन । समाश्वासितस्तेन भणितश्च । वत्स ! तपोवनं गच्छावः । गतो तपोवनम् । दृष्टः कुलपतिः, वन्दितः सबहुमानम् । कारितश्च तेनाहं प्राणवृत्तिम् । पृष्टः पश्चाद् 'वत्स ! कुतो भवान्' इति । कथितस्तस्मै सकलवृत्तान्तः । 'ईदृश एष संसारः' इति अनुशिष्टस्तेन । ततो मया चिन्तितम्-वयस्यवियुक्तस्य तपोवनमेव रमणीयम् । अलमन्त्र गतेन, अलं च स्वप्नसमागमविभ्रमे सुजनसङ्गमेऽनेन संसारपरिक्लेशेनेति । चिन्तयित्वा निवेदितः कुलपतये निजाभिप्रायः । भणितं च तेन-वत्स ! उचितमिदम् , किन्तु अतिरौद्रा कर्मपरिणतिः, दुष्परित्यजाः स्नेहतन्तवः, विषमाणीन्द्रियाणि, अभ्यस्ता विषयाः, दुष्परित्यजः संसारपरिक्लेशः, विषम मुनिजनचरितम् , अभ्युपगतापालनं चानर्थसंगतं परलोके लज्जनीयमिहलोके । ततो ज्ञात्वोचितागमार्थ तोलयित्वात्मानं युज्यते
१ वयंस-क। २ -सरिसस-क । ३ न काइ परिनिष्ठा कपुस्तकपान्तभागे। ४ अइरोद्दकम्म-क-ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org