________________
समराइच्च
कहा
पश्चमो भवो
॥४४८॥
॥४४८||
नाणो अवगच्छामि, धरइ ते पियवयस्सो पाणे, भविस्सइ तेण तुह सङ्गमो । ता इमं ताव एत्थ पत्तकालं, तवस्सिजणं चेव पज्जुवासमाणो कञ्चि कालं चिट्ठसु त्ति । तओ अहं मुणिवयणाओ तुह दंसण नायपच्चासो तबस्सिनणपज्जुवासणपरो ठिओ एत्तिय कालं । तइयदियहे य सुओ मए ताव सेण कुलबइणो निवेइज्जमाणो तुज्झ वुत्तन्तो । कहावताणे य 'सो चेव मे वयस्सओ' त्ति संसिऊण कुलवइणो अणुनविय कुलाई पयट्टो मगोरहापुरयं सम्पत्तो य कल्लं । दिवो य विज्जाहरो, पुच्छिओ ते पत्तिं । पुव्वबन्धवेण विय निरवसेसा साहिया य तेण । तओ अहं भवन्तमन्नेसमाणो इह आगओ। एस मे वुत्तन्तो ति॥
तओ मए चिन्तियं । भवियच्वं विज्जासंपयाए, अन्नहा कहमयण्डम्मि चेव वसुभूइणा सह समागमो। साहिओ से विज्जाल. म्भवुत्तन्तो। ईसि विहसिऊण भणियं च तेण । भो वयंस, न अनहा संवच्छरियवयणं । विलासवइविज्जासंपत्तीओ चेवावगसंसारपरिक्लेशत्यागो न पुनरन्यथेति । अन्यच्च ज्ञानतोऽवगच्छामि, धरति ते प्रियवयस्यः प्राणान् , भविष्यति तेन तव संगमः । तत इदं तावत्र प्राप्तकालम्, तपस्विजनमेवः पर्युपासमानः कश्चित्कालं तिष्ठेति । ततोऽहं मुनिवचनात् तव दर्शनजातप्रत्याशः तपखिजनपर्युपासनपरः स्थित एतावन्तं कालम् । तृतीय दिवसे च श्रुतो मया तापपेन कुलपतये निवेद्यमानस्तव वृत्तान्तः । कथावसाने च 'स एव मे वयस्यः' इति शंसित्वा कुलपतयेऽनुज्ञाप्य कुलपति प्रवृत्तो मनोरथापूरकं संप्राप्तश्च कल्ये । दृष्टश्च विद्याधरः, पृष्टश्च ते प्रवृत्तिम् । पूर्ववान्धवेनेव निरवशेषा (प्रवृत्तिः) कथिता च तेन । ततोऽहं भवन्तमन्वेषमाण इहागतः । एष मे वृत्तान्त इति । । ____ततो मया चिन्तितम्-भवितव्यं विद्यासंपदा, अन्यथा कथमकाण्डे एव वसुभूतिना सह समागमः । कवितस्तस्मै विद्यालामवृत्तान्तः । ईषद् विहस्य भणितं च तेन । भो वयस्य ! नान्यथा सांवत्सरिकवचनम् । विलासवती-विद्यासंपत्त्यैवावगच्छामि, भवितव्यं त्वया विद्या
१ सह ख।
RAKESAR
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International