SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ समराइच G कहा पश्चमो भवो ॥४४९॥ ।।४४९॥ च्छामि, भवियब्वं तए विज्जाहरनरिन्देण । ता करेहि समीहियं ॥ तओ तमि चेव मळयसिहरे पारद्धा पुचसेवा । अइक्वन्ता मोणव्वयसेवणार परिमियफलाहारस्स विसुद्धवम्भयारिणो छम्मासा। समत्तो पुब्बसेवाकप्पो । भणिया विलासबई । देवि, धीरा होहि । संपन्नं समीहिय, कयं जमिह दुकरं । संपयं अहोरत्तसज्झं फलं ति । तीए भणियं । पुज्जन्तु मणोरहा अज्ज उत्तस्स । तओ मए सा 'कायरहियया इत्थिय' ति ठविया नाइदूरदेसवत्तिणीए मलयगिरिगुहाए। पारद्धा पहाणसेवा । उवणीयाई दसवण्णाई कुसुमाई । ठाविया देवया । विहिओ वसुभूई दिसावालो । को पउमासणबन्धो । निविट्ठाई मुद्दामण्डलाई। पारद्धो सयसाहस्सिओ मन्तजावो। अइक्कन्ता काइ वेला । जाब हसियं धिय नहङ्गणेण, गज्जियं विय अयालमेहेहि, गुलगुलियं विय समुदेण, कम्पियं विय मेइणीए। तओ मए चिन्तियं । पाविस्सइ भयं पिययमा । सुमरियं चक्कसेणवयणं 'न अन्नो बिहीसिय मोत्तण उबद्दवो'ति । पयट्टो मन्तजावो। धरनरेन्द्रेण । ततः कुरु समीहितम् । ततस्तस्मिन्नेव मलयशिखरे प्रारब्धा पूर्वसेवा । अतिक्रान्ता मौनव्रतसेवनया परिमितफलाहारस्य विशुद्धब्रह्मचारिणः षण्मासाः । समाप्तः पूर्व सेवाकल्पः । भणिता विलासवती । देवि ! धीरा भव, संपन्नं समीहितम् । कृतं यदिह दुष्करम् । साम्प्रतमहोरात्रसाध्वं फलमिति । तया भणितम्-पूरन्तां मनोरथा आर्यपुत्रस्य । ततो मया सा 'कातरहृदया स्त्री' इति स्थापिता नातिदूरदेशवर्तिन्यां मलयगिरिगुहायाम् । प्रारब्धा प्रधानसेवा । उपनीतानि दशार्धवर्णानि कुसुमानि । स्थापिता देवता । विहितो वसुभूतिदिकपालः । कृतः पद्मासनबन्धः । निविष्टानि मुद्रामलनि । प्रारब्धः शतसाहसिको मन्त्रजापः । अतिक्रान्ता काःपि वेला । यावद् हसितमिव नभोगणेन गर्जितमिवाकालमेधैः, गुडुगुडितमिव समुद्रेण, कम्पितमिव मेदिन्या । ततो मया चिन्तितम्-प्राप्स्यति भयं प्रियतमा । १ ठविया क । २ वसुभूई दिसावालो कओ ख । ३ पलय-क। ४ पिव क । ५ दावेइ ख। AXTAREASACHSTEXAS RSS ११३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy