________________
BREA
पञ्चमो भवो
॥४५०॥
समराइच
14 तओ थेववेलाए चेव दिह्रो मए दन्तग्गविभिन्नलम्बमाणाहोरणो कण्णवालिलुढियकुसो अमरिसावे पकुण्डलियकरो करविक्खित्त कहा
सिसिरसीयरासारो आपारपयट्टमयवारिपरिमलो परिमलोवयन्तमुहलमैहुयरउलो उत्तरमेहो व गुलुगुलेन्तो 'हा अज्जउत्त हा अज्ज
उत्त'त्ति विलवन्ति विलासवइमइक्कमिऊण अत्तणो चेव समुवयन्तो मत्तवारणो । न खुद्धो य चित्तेण, अवगया विहीसिया। थेव॥४५०॥
वेलाए य अइभीसणकसणवण्णा सोयामणिफुलिङ्गलोयणा गलोलम्बियकरचरणमाला रुहिरोल्लनरचम्मनिवसणा कवालचसएण है रुहिरासवं पियन्ती अट्टहासागलेण नहङ्गणमुज्जोवयन्ती वामइत्थेण भयसंभन्तलोयणं विलासवइं गेण्हिऊण 'अरे रे विज्जाहरसङ्ग
दुब्बियड कावुरिस कहिं बच्चसित्ति जपमाणो आगमणवेगाणिलनिवाडियसाहिजाला तुरियतुरियं अभिमुहमवागच्छमाणी दिवा मए पिसाइय त्ति । न खुद्धो हियएणं, उवसन्ता विहीमिया । थेववेलाए य अणब्भमेव गज्जियं मेहेहि, वरिसियं रुहिरधाराहिं, स्मृतं चक्रसेनवचनं 'नान्यो विभीषिकां मुक्त्वा उपद्रवः' इति । प्रवृत्तो मन्त्रजापः । ततः स्तोकवेलायामेव दृष्टो मया दन्ताप्रबिभिन्नलम्बमानाधोरणः कर्णपालिलुठितांकुशोऽमर्षावेशकुण्टलितकरः करविक्षिप्तशिशिरसीकरासार आसारप्रवृत्तमदवारिपरिमलः परिमलावपतन्मुखरम धुकरकुल उत्तरमेव इव गुडुगुडायमानो 'हा आर्यपुत्र ! हा आर्यपुत्र ! इति विलपन्ती विलासवतीमतिक्रम्प आत्मन एव समुपयन् मत्तवारणः । न क्षुब्धश्च चित्तेन, अपगता विभीषिका । स्तोकवेलायां चातिभीषणकृष्णवर्णा सौदामिनिस्फुलिङ्गलोचना गलावलम्बितकरचरणमाला रुधिराईनरचर्मनिवसना कपालचषकेन रुधिरासवं पिबन्ती अट्टहासानलेन नभोऽङ्गणमुद्योतयन्ती वामहस्तेन भयसंभ्रान्तलोचनां विलासवती गृहीत्वा 'अरे रे विद्याधरसङ्गदुर्विदग्ध कापुरुष ! कुत्र व्रजसि'इति जल्पन्ती आगमनवेगानिलनिपातितशाखिजाला त्वरितत्वरितमभिमुखमुपागच्छन्ती दृष्टा मया दुष्टपिशाचिकेति । न क्षुब्धो हृदयेन, उपशान्ता बिभीषिका । स्तोकवेलायां चानभ्रमेव गर्जितं मेघैः, घृष्टं १ -महुयराउलो क । २ गुलगुलेन्तो ख । ३ धावियं क ।
SMSSSSSSSSSSC
%
B1-
Jain Education International
For Private & Personal use only
www.janelibrary.org