SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ BREA पञ्चमो भवो ॥४५०॥ समराइच 14 तओ थेववेलाए चेव दिह्रो मए दन्तग्गविभिन्नलम्बमाणाहोरणो कण्णवालिलुढियकुसो अमरिसावे पकुण्डलियकरो करविक्खित्त कहा सिसिरसीयरासारो आपारपयट्टमयवारिपरिमलो परिमलोवयन्तमुहलमैहुयरउलो उत्तरमेहो व गुलुगुलेन्तो 'हा अज्जउत्त हा अज्ज उत्त'त्ति विलवन्ति विलासवइमइक्कमिऊण अत्तणो चेव समुवयन्तो मत्तवारणो । न खुद्धो य चित्तेण, अवगया विहीसिया। थेव॥४५०॥ वेलाए य अइभीसणकसणवण्णा सोयामणिफुलिङ्गलोयणा गलोलम्बियकरचरणमाला रुहिरोल्लनरचम्मनिवसणा कवालचसएण है रुहिरासवं पियन्ती अट्टहासागलेण नहङ्गणमुज्जोवयन्ती वामइत्थेण भयसंभन्तलोयणं विलासवइं गेण्हिऊण 'अरे रे विज्जाहरसङ्ग दुब्बियड कावुरिस कहिं बच्चसित्ति जपमाणो आगमणवेगाणिलनिवाडियसाहिजाला तुरियतुरियं अभिमुहमवागच्छमाणी दिवा मए पिसाइय त्ति । न खुद्धो हियएणं, उवसन्ता विहीमिया । थेववेलाए य अणब्भमेव गज्जियं मेहेहि, वरिसियं रुहिरधाराहिं, स्मृतं चक्रसेनवचनं 'नान्यो विभीषिकां मुक्त्वा उपद्रवः' इति । प्रवृत्तो मन्त्रजापः । ततः स्तोकवेलायामेव दृष्टो मया दन्ताप्रबिभिन्नलम्बमानाधोरणः कर्णपालिलुठितांकुशोऽमर्षावेशकुण्टलितकरः करविक्षिप्तशिशिरसीकरासार आसारप्रवृत्तमदवारिपरिमलः परिमलावपतन्मुखरम धुकरकुल उत्तरमेव इव गुडुगुडायमानो 'हा आर्यपुत्र ! हा आर्यपुत्र ! इति विलपन्ती विलासवतीमतिक्रम्प आत्मन एव समुपयन् मत्तवारणः । न क्षुब्धश्च चित्तेन, अपगता विभीषिका । स्तोकवेलायां चातिभीषणकृष्णवर्णा सौदामिनिस्फुलिङ्गलोचना गलावलम्बितकरचरणमाला रुधिराईनरचर्मनिवसना कपालचषकेन रुधिरासवं पिबन्ती अट्टहासानलेन नभोऽङ्गणमुद्योतयन्ती वामहस्तेन भयसंभ्रान्तलोचनां विलासवती गृहीत्वा 'अरे रे विद्याधरसङ्गदुर्विदग्ध कापुरुष ! कुत्र व्रजसि'इति जल्पन्ती आगमनवेगानिलनिपातितशाखिजाला त्वरितत्वरितमभिमुखमुपागच्छन्ती दृष्टा मया दुष्टपिशाचिकेति । न क्षुब्धो हृदयेन, उपशान्ता बिभीषिका । स्तोकवेलायां चानभ्रमेव गर्जितं मेघैः, घृष्टं १ -महुयराउलो क । २ गुलगुलेन्तो ख । ३ धावियं क । SMSSSSSSSSSSC % B1- Jain Education International For Private & Personal use only www.janelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy