________________
पश्चमो
कहा
भवो
॥४५१॥
समराइच
फेक्कारियं सिवाहि, धाहावियं वेयाले हि, नच्चियं कबन्धेहि, पज्जलन्तनयणतारयाहिं च उद्धकेसियाहि विमुक्कनिवसणाहि किंलिकिलियं डाइणीहिं । न खुद्धो चित्तेणं, पणट्ठा विहीसिया । थेववेलाए य केणावि अमुणियं चेव पणचन्ददिवायरे निरयघोरन्धयारे
पक्खित्तो महापायालभीसणे अयडे, दिवाओ य तत्य भयस्स वि य भयंकरीओ दादावियरालमीसणेहिं वयणेहिं कवालमालापरि॥४५१॥
गयाहिं सिरोहराहिं नाहिमण्डलगाहिं थणेहिं पलम्बमाणमहोयरीओ सूणसवविब्भमेहि ऊरुएहिं तुङ्गतालखन्धसंठाणाहिं जङ्घाहिं निसियकप्पणीहिं नरकलेवरे गित्तमागी भो जैलतनयणतारयं च अइभीसणमियो तओ पुलोरमाणीओ दुट्ठरक्खसीओ 'हण हण छिन्द छिन्द भिन्द भिन्द' भणमाणीओ य धावियाओ अभिमुह । न खुद्धो चित्तेणं, पसन्ता विहीसिया। तओ पद्धजामावसे पाए | जामिणीए समत्तपाए मन्तजावे सुरहिकुसुमामोयगम्भिणो पवाइओ महुरमारुओ, निवडिया कुसुमवुट्ठी, जय जय त्ति उढिओ कलतरुधिरधाराभिः, फेत्कारित शिवाभिः, धाहावितं (चित्कारित) वेतालैः, नर्तितं कबन्धैः, प्रज्वलन्नयनतारकाभिश्च ऊर्ध्वकेशिकाभिविमुक्तनि
वसनाभिः किलिकिलितं ढाकिनीभिः न क्षुब्धश्चित्तेन, प्रनष्टा बिभीषिका । स्तोकवेलायां च केनाप्यज्ञातमेव प्रनष्टचन्द्र दिवाकरे निरयघोरान्धकारे प्रक्षिप्तो महापातालभीपणेऽवटे । दृयाश्च तत्र भयस्यापि भयंकयों दाढाविकरालभीषणैर्वदनः कपालमालापरिगताभिः शिरोधराभि भिमण्डलगतैः स्तनैः प्रलम्बमानमहोईयः सूनाशवविभ्रमैरूमिः तुङ्गतालस्कन्वसंस्थानाभिर्जलिकाभिनिशितकर्तनीभिर्नरकलेवरान् विकर्तयन्त्यो ज्वलन्नयनतारकं वातिभीषणमितस्ततः प्रलोकयन्त्यो दुष्टराक्षस्यो 'हत हत छिन्त छिन्त भिन्त भिन्त'इति भणन्त्यश्च धाविता अभिमुखम् । न क्षुब्धश्चित्तेन, प्रशान्ता विभीषिका । ततोऽर्धयामावशेषायां यामिन्यां समाप्तप्राये मन्त्रजापे सुरभिकुसुमामोइ| गर्भितः प्रवातो मधुरमारुतः, निपतिता कुसुमवृष्टिः, जय जय इत्युत्थितः कलकलरवः, गीतं किन्नरीभिः। ततः स्तोकवेलायामेव
१ -निवसणं ख । २ किलिगिलियं क । ३ विकप्पमाणीओ क। ४ सूजलन्त-क।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org