SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ समगइच कहा भवो ॥४५२॥ ॥४५२॥ AURELES CERISEX यलरखो, गाइयं किन्नरी हिं । तो थेववेलार चेव उज्जोवयन्ती नहङ्गणं अणेयदेवयापरिगया आगया अजियबल ति। दिवा य सामए दित्ताणलस्स व सिहा पहासमिद्धि व सारयरविस्स । जोण्हा छणचन्दस्स व वसन्तकमलायरसिरि व्य। ___भणियं च तीए । अहो ते ववसाओ, अहो ते पोरुसं, अहो ते निच्छओ, अहो ते उओगो ति । ता सिद्धा ते अहं । उवरम इओ ववसायाओ त्ति । तो मए असमत्तकइवयमन्तजावेण विहीसियासङ्काए अपणमिऊण भयवई समाणिओ मन्त जावो, पणमिया य पच्छा । एत्थन्तरंमि पहाणकायसंगया सुयन्धगन्धगन्धिया । अवायमल्लमेण्डिया पइण्णहारचन्दिमा । लसन्त हेमसुत्तया फुरन्तभाउहप्पहा । चलन्तकण्णकुण्डला जलन्तसीसभूसणा ।। उद्दयोतयन्ती नभोऽङ्गणमनेकदेवतापरिगताऽजितबलेति । दृष्टा च सा मया। दीप्तानलस्येव शिखा प्रभासमृद्धिरिव शारदरवेः । ज्योत्स्ना क्षणचन्द्रस्येव वसन्तकमलाकरश्रीरिव ।।। __ भणितं च तया-अहो त व्यवसाय:, अहो ते पौरुषम् , अहो ते निश्चयः, अहो ते उपयोग इति । ततः सिद्धा तेऽहम् । उपरम इतो व्यवसायामिति । ततो सवाऽसमाप्तकतिपयमन्त्रजापेन विभीषिकाशङ्कयाऽप्रणम्य भगवतीं समाप्तो मन्त्रजापः। प्रणता च पश्चात् । अत्रान्तरे प्रधानकायसंगताः सुगन्धगन्धगन्धिताः । अम्लानमाल्यमण्डिताः प्रकीर्णहारचन्द्रिकाः।। लसद्धेमसूत्रकाः स्फुरदायुधप्रभाः । चलकर्णकुण्डला ज्वलच्छीर्षभूषणाः ।। १-मण्डना की PIRURIAIPIRIPARICHIGAK Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy