SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥४५३॥ Jain ११४. निबद्धजोन्वणुद्धरा सुकन्तन्नसंगया । मियङ्कसोहियाणणा नवारविन्दमच्छा || समत्तलक्खणङ्किया विचित्तकामरूविणो । समुद्ददुन्दुहिस्सणा पणामसंठियञ्जली | समागया विज्जाहर ति । भणियं च देवया । पुत्त, महापुरिसववसायगुणाणुरञ्जियं पडिवन्नभिच्चभावं पगमः चण्डसीहप्पमुहं भवन्तमेव विज्जाहरवलं । ओए 'एस भवईपसाओ'त्ति भणिऊण समाइच्छिया विज्जाहरा। भणियं च देवयाए । पुत्तय, करेमि ते विज्जाहरनरिन्दा हिसेयं । ए भणियं । करे भवई, किंतु देवीए वसुभूइणो य पच्चक्खं ति । तत्र सद्दाविओ वसुभूई, जाव न जंपइ त्ति; तभी निहालिओ, जाव न दीसह ति । तओ आसङ्कियं मे हियरण । विज्जाहरसमेओ य नहङ्गणगमणेणं पयट्टो गवेसिउं । दिट्ठो य एगंमि निगुब्जे इओ निबद्धयौवनोद्धराः सुकान्तकर्णसंगताः । मृगाङ्कशोभितानना नवारविन्द सच्छायाः || समस्तलक्षणाङ्किता विचित्रकामरूपिणः । समुद्रदुन्दुभिस्वनाः प्रणामसंस्थिताञ्जलयः ।। समागता विद्याधरा इति । भणितं च देवतया । पुत्रक ! महापुरुषव्यवसायगुणानुरञ्जितं प्रतिपन्नभृत्यभावं प्रणमति चण्डसिंहप्रमुखं भवन्तमेव विद्याधरम् । ततो मया 'एष भगवतीप्रसाद ः' इति भणित्वा समागता (सत्कृता) विद्याधराः । भणितं च देवतया-पुत्रक ! करोमि ते विद्याधरनरेन्द्राभिषेकम् । मया भणितम् करोतु भगवती, किन्तु देव्या वसुभूतेश्च प्रत्यक्षमिति । ततः शब्दायितो वसुभूतिः, यावद् न जल्पतीति । ततो निभालितो यावद् न दृश्यते इति । तत आशङ्कितं मे हृदयेन । विद्याधरसमेतश्च नभोङ्गणगमनेन प्रवृत्तो गवेषयितुम् । दृष्टश्च १ भयवती क । For Private & Personal Use Only पञ्चमो भवो | ॥४५३॥ elibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy