________________
समराइच
कहा
पञ्चमो
भवो
॥४५४॥
॥४५४॥
तओ परिब्भमन्तो वसुभूई । सो य पेच्छिऊण अम्हे उभयकरगहियरुक्खसालो 'अरे रे दुविज्जाहरा, पियवयंसस्स जीवियाओ वि
अब्भहिययरं देवि विलासवई अवहरिऊण कहिं गच्छसित्ति भणमाणो धाविओ अहिमुहं ति । तओ मए चिन्तियं । अवहरिया देवी, 2 अफलो मे परिस्समो । पुच्छिओ वसुभूई 'कहिं कहि देवित्ति। तो तेण विज्जाहरविप्पलद्धबुद्धिणा वाहिओ मे घाओ। वश्चिओ सो
मए अवहरिया य से साहा। तो गेण्हिऊण हत्थे 'वयस्स, अलमन्नहावियप्पिएण; साहेहि ताव, कहिं देवि'त्ति पुणो पुणो पुच्छिओ। तओ विसेसेण पउत्तलोयणवावारं मं पुलोइऊण भणियमणेण । भो वयस्स, सुण । पउत्तविज्जासाहणारम्भे तुमंमि जाए अडरत्तप्तमए समागयं विज्जाहरवन्द्र, विहीसियासङ्काए य अवमभियं तं मए । तओ थेववेलाए चेव 'हा अजउत्त, हा अज उत्त'त्ति आयण्णिओ देवीए सदो। आसङ्कियं मे हियएणं । दिट्ठा य विज्जाहरविमाणारूढा 'अज्ज वसुभूई परित्तायाहि परित्तायाहित्ति अक्कन्दमाणी देवी । एकस्मिन् निकुञ्ज इतस्ततः परिभ्रमन् वसुभूतिः। स च प्रेक्ष्यास्मान् उभयकरगृहीतवृक्षशाखः 'अरे रे दुष्टविद्याधर ! प्रियवयस्यस्य जीवितादप्यधिकतरां देवीं विलासवतीमपहृत्य कुत्र गच्छसि' इति भणन् धावितोऽभिमुखमिति ततो मया चिन्तितम्-अपहृता देवी, || अफलो मे परिश्रमः । पृष्टो वसुभूतिः 'कुत्र कुत्र देवी' इति । ततस्तेन विद्याधरविप्रलब्धबुद्धिना बाहितो मे घासः । वञ्चितः स मया, अपहृता च तस्य शाखा । ततो गृहीत्वा हस्ते 'वयस्य ! अलमन्यथा विकल्पितेन, कथय तावत् कुत्र देवी' इति पुनः पुनः पृष्टः । ततो विशेषेण प्रयुक्तलोचनव्यापारं मां प्रलोक्य भणितमनेन । भो वयस्य ! शृणु । प्रयुक्तविद्यासाधनारंभे त्वयि जातेऽर्धरात्रसमये समागतं विद्याधरवन्द्रम् । विभीषिकाशङ्कया चावमतं तन्मया । ततः स्तोकवेलायामेव 'हा आर्यपुत्र ! हा आर्यपुत्र ! इत्याकर्णितो देव्याः शब्दः । आशङ्कितं मे हृदयेन । दृष्टा च विद्याधरविमानारूढा 'आर्य वसुभूते ! परित्रायस्व परित्रायव' इत्याक्रन्दमाना देवी । संभ्रमविशेषतः
१त्ति भणतीए ख।
हस्ते 'वयस्थ ! अलमन्वयस्य ! शृणु । प्रयुक्तावा हा आर्यपुत्र ! इत्याद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org