SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥४५५॥ 1 विसेस संजायासंकेण निरूविया गुहाए जाव नत्थि । तओ विमाणाणुसारेण घाविओ मग्गओ, न पावियं च विमाणं । अओ नयामि; संपयं कहिं देवि त्ति । मए चिन्तियं । विज्जाहरेण हरिया देवी । अस्थि य मे गयणगमणसत्ती । ता कहिं सो नहस । भणिओ वसुभूई । परिचय विसायं । सिद्धा मे अजियवला । ता थेवमेयं ति । एत्थन्तरंमि समागया विज्जा । भणियं च तीए । वच्छ, किमेति । साहिओ से बुत्तन्तो । को पुण तुमं परिहव त्ति कुविया य एसा । पेसिया दिसो दिसं तीए अनेसणनिमित्तं पवणवाह । विज्जासमाएसेण य ठिया अम्हे तर्हि चैव मलयसिहरे । तइयदियहंमि य समागओ पवणगई । भणियं च | देव उवला देवी । म भणियं । कत्थ उवलद्ध त्ति । तेण भणियं । देव, सुण । अत्थि वेयडूपव्वए रहने उरचकवालउरं नाम नयरं । तत्थ उवलद्ध त्ति | मए भणियं । कहं विय । तेण भणियं । देव, सुण । पत्थिओ देवसमा सेणाहं परिब्भमन्तो गओ रहनेउरचकवालउरं नयरं । दिहं च तं सव्वमेव उन्दिग्गजणवयं सव्वाययणसं पाइयपूओवयारं भमन्तसगडबलिसहस्ससंकुलं चच्चरसमारद्धविविहलक्खहोम च । तओ मए तत्थ पुच्छिओ एगो बिज्जाहरो 'भद्द, किमेयं' ति । तेण भणियं । सामिणो दुन्नयफलस्स कुसुमुग्गमो संजातशङ्केन निरूपिता गुहायां यावन्नास्ति । ततो विमानानुसारेण धावितो मार्गतः ( पृष्ठतः), न प्राप्तं च विमानम् । अतो न जानामि साम्प्रतं कुत्र देवीति । मया चिन्तितम् - विद्याधरेण हृता देवी । अस्ति च मे गगनगमनशक्तिः, ततः कुत्र स नेष्यति । भणितश्च वसुभूतिः । परित्यज विषादम्, सिद्धा मेऽजितबला, ततः स्तोकमेतदिति । अत्रान्तरे समागता विद्या । भणितं च तया - वत्स ! किमेतदिति । कथितस्तस्यै वृत्तान्तः । 'कः पुनस्त्वां परिभवति' इति कुपिता चैषा । प्रेषिता दिशि दिशि तयाऽन्वेषणनिमित्तं पवनगतिप्रमुखा विद्याधराः । विद्यासमादेशेन च स्थिता वयं तत्रैव मलयशिखरे । तृतीय दिवसे च समागतः पवनगतिः । भणितं च तेन देव ! उप१ मं क । Jain Education International For Private & Personal Use Only पञ्चमो भवो ॥४५५॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy