________________
समराइच
कहा
---ॐ
॥४५६॥
॥४५६॥
ॐ4%
त्ति । मए भणियं । कहं विय । तेण भणियं । सुण । अस्थि एत्थ अगङ्गरई नाम विज्जाहरनयरसामी तेण । मयणवसवत्तिणा कस्सइ महापुरिसस्स विजासाहणुज्जयस्य अवहरिऊग पिययमा इहं आणीय त्ति । अणिच्छमाणि च तं बला 'गेण्डिङ पवत्तो । एत्यन्तरंमि 'कहा एस' त्ति अणवेक्खिऊण अहयं पवडमाणकोवाणलो 'अरे रे दुट्ठविजाहरा, कहं मए जीवमाणमि मम जायं परिहवसित्ति 'को एत्थ चिट्ठइ; अरे खग्गं खग्गं' ति भणमाणो उढिओ अमरिसेण पयट्टो अहिमुहं । तओ 'पसीयउ देवोनि जंपियं पवणगइणा । भणियं च तेण । देव, कहाणयमिणं न उण केसरिकिसोरजायं पसझं सारमेओ अहिहवइ । ता कहावसाणं पि ताव निसामेउ देवो त्ति । तओ विलिऊण उवविट्ठो अहं पुणो । भणियं च तेण । बला गेण्हणपवत्तस्स य 'असमओ' ति काऊण उवटिया महाकालिलब्धा देवी। मया भणितम्-कुत्रोपलब्धेति । तेन भणितम्-देव ! शृणु । अस्ति वैताढ्यपर्वते रथनूपूरचक्रवालपुरं नगरम् , तत्रोपलब्धेति । मया भणितं-कथमिव । तेन भणितम्-देव ! शृणु । प्रस्थितो देवसमादेशेनाहं परिभ्रमन् गतो रथनूपुरचक्रवालपुरं नगरम् । दृष्टं च तत्सर्वमेवोद्विग्नजनवज सर्वायतनसंपादितपूजोपचारं भ्रमच्छकटबलिसहस्रसंकुलं चत्वरसमारब्धविविधलक्षहोमं च । ततो मया तत्र पृष्ट एको विद्याधरो 'भद्र ! किमेतद्' इति । तेन भणितम्-स्वामिनो दुर्नयफलस्य कुसुमोद्गम इति । मया भणितम्-कथमिव । तेन भणितम्-शृणु । अस्त्यत्र अनङ्गरतिर्नाम विद्याधरनगरस्वामी । तेन मदनवशवर्तिना कस्यचिद् महापुरुषस्य विद्यासाधनोद्यतस्य अपहृत्य प्रियतमेहानीतेति । अनिच्छन्तीं च तां बलाद् ग्रहीतुं प्रवृत्तः । अत्रान्तरे 'कथा एषा' इत्यनवेश्याहं प्रवर्धमानकोपानलः 'अरे रे दुष्टविद्याधर ! कथं मयि जीवति मम जायां परिभवसि' इति 'कोऽत्र तिष्ठति, अरे खङ्गं खड्गमिति भणन्नुत्थितोऽमर्षण प्रवृत्तोऽभिमुखम् । ततः 'प्रसीदतु देवः' इति जल्पितं पवनगतिना । भणितं च तेन-देव ! कथानकमिदम् , न पुनः केसरिकिशोरजायां प्रसह्य सारमेयोऽभिभवति । ततः कथावसानमपि तावद्
१ गहिउं क । २ पसीयउ पसीयउ देवो त्ति ग ।
%
%
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org