SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥४५७॥ सम० ३९ ૧૫ विज्जा । जाओ भूमिकम्पो, निवडियाओ उक्काओ, समुन्भूओ निग्धाओ । भणिओ य तीए अणङ्गरई । भो भो न जुत्तं इमं संपत्तविज्जाहर नरिन्दसहस्स कावुरिसचेट्ठियं । तओ नियत्तो सो इमाओ ववसायाओ कारण, न वुण चित्तेण । पेयलियाए य नयरदेवयाए पुणो नयरविणासो आसि त्ति संजायसंकेहि पत्थुयं सन्तिगम्मं नायरएहिं । तओ मए भणियं । कहिं पुण सा इत्थिया चिst | तेण भणियं । नरिन्दभवणुज्जाणे सहयारपायवतले ति । तओ मए नाइदूरदेसवत्तिणा गयणयलसंठिएण निरूविया देवी । यि अणेयविज्जाहरीवन्द्रमज्झगया वामकर यलपणामियत्रयण कमलमुब्वहन्ति त्ति । आरक्खिविज्जाहरसंबाहभावओ terreओ य देवस्स न गओ तीए समीवं । आगओ इहई । एयं च सोऊण देवो पमाणं ति || ओम पुलइओ सुभूई । भणियं च तेण । भो वयस्स, इमं ताव एत्थ पत्तकालं । नयर देवओवए सेण लज्जिओ खु सो राया। निशामयतु देव इति । ततो ब्रीडित्वा उपविष्टोऽहं पुनः । भणितं तेन, बलाद्ग्रहणप्रवृत्तस्य च 'असमयः' इति कृत्वोपस्थिता महाकालीविद्या । संजातो भूमिकम्पः, निपतिता उल्काः समुद्भूतो निर्घातः । भणितच तयाऽनङ्गरतिः । भो भो न युक्तमिदं संप्राप्तविद्याधर नरेन्द्रशब्दस्य कापुरुचेष्टितम् । ततो निवृत्तः सोऽस्माद् व्यवसायात् कायेन न पुनश्चित्तेन । प्रचलितायां (प्रज्वलितायां ?) च नगर देवतायां पुनर्नगरविनाश आसीदिति संजाताशङ्कः प्रस्तुत शान्तिकर्म नागरकैः । ततो मया भणितम् - कुत्र पुनः सा स्त्री तिष्ठति । तेन भणितम् - नरेन्द्रभवनोद्याने सहकारपादपतले इति । ततो मया नातिदूरदेशवर्त्तिना गगनतलसंस्थितेन निरूपिता देवी । दृष्टा चानेकवियाधरीवन्द्रमध्यगता वामकरतलन्यस्तवदनकमलमुद्वहन्तीति । आरक्षकविद्याधर संबाधभावतोऽनादेशतञ्च देवस्य न गतस्तस्याः समीपम् | आगत इह । एतच्छ्रुत्वा देवः प्रमाणमिति ।। १ पलिययाए क । २ आगओ य क । Conal For Private & Personal Use Only पञ्चमो भवा ॥४५७॥ ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy