________________
पणनमा तामापनमा
समराइचकहा
भवो
॥४५८॥
RECHARACK
ता पेसेहि से सामपुधगमेव देवीजायणनिमित्तं कंचि दयं ति । तो बम्भयत्तेग भणियं । सदाराणयणे वि दयसंपेसणमपुचो साम-दा भेओ । समरसेणेण उत्तं । तस्स वि द्यसंपेसणं ति महन्तो अणक्खो । वाउवेगेण भणियं न संपन्नमहिलसियं । वाउमित्तेग भणियं । देवो जाणइ त्ति । विहसियं चण्डसीहेण, उन्नाडियं पिङ्गलगन्धारण, पयम्पियं मयङ्गण, नीससियं अमयप्पडेण, पंचलियं देवोसहेण । तो सुभडभावेण वीरेकरसाणं अणभिमओ वि विज्जाहराणं 'एस टिइत्ति पडिबोहिऊण ते पवणगई चेव विसज्जिओ दूओत्ति। ॥४५८|| भणिओ य एसो। भद्द, वत्तव्यो तए स विज्जाहरनरिन्दो। जं खलु अयसस्स कारयं अत्तणो हारयं धिईए वारयं लोयस्स हासयं सत्तणो आणन्दयं उभयलोयविरुद्धं च, तं कहं सप्पुरिसो समायरइ । विरुद्धं च पैरदारहरणं । ता परिचय एवं असव्ववसायं, पेसेहि मे जायं ति । अपडिवज्जमाणे य वत्तव्वा तए देवी, जहा 'नकायब्यो तए खेओ, उवलद्धा तुमं तिः अस्सं थोपदिणब्भन्तरे मोया
ततो मया दृष्टो वसुभूतिः। भणितं च तेन-भो वयस्य ! इदं तावदत्र प्राप्तकालम् । नगरदेवतोपदेशेन लज्जितः खलु स राजा । ततः प्रेषय तस्य सामपूर्वकमेव देवीयाचननिमित्तं कंचिद् दूतमिति । ततो ब्रह्मदत्तन भणितम्-स्वदारानयनेऽपि दूतसंप्रेषणमपूर्वः सामभेदः । समरसेनेनोक्तम्-तस्यापि दूतसंप्रेषणमिति महान् (अणक्खो दे) अपवादः। वायुवेगेन भणितम्-न संपन्नमभिलषितम् । वायुमित्रेण भणितम् देवो जानातीति । विहसितं चण्डसिंहेन, उन्नाटितं पिङ्गलगान्धारेण, प्रकम्पितं मतङ्गेन, निःश्वसितममृतप्रभेण, प्रचलितं देवर्षभेण । ततः सुभटभावेन वीरेकरसानामनभिमतोऽपि विद्याधराणाम् 'एषा स्थितिः' इति प्रतिबोध्य तान् पवनगतिरेव विसजितो दूत इति । भणितश्चैषः, भद्र ! वक्तव्यस्त्वया स विद्याधरनरेन्द्रः। यत् खल्वयशसः कारकमात्मनो हारकं धृत्या वारकं लोकस्य हासकं शत्रोरानन्दकमुभयलोकविरुद्धं च, तत्कथं सत्पुरुषः समाचरति । विरुद्धं च परदारहरणम् । ततः परित्यजैतमसव्यवसायम् , प्रेषय मे
१ न चलियं क । २ कारणं ख । ३ परदारगमणं किं पुण हरणं ति क।
CACARRC
XE
Jain Educati
o nal
For Private & Personal Use Only
rom.jainelibrary.org