SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ समराइचकहा ॥ ४५९॥ 'म' । तओ 'जं देव आणवेइ'त्ति भणिऊण गओ पत्रणगई । विश्यदियहे य आगओ । भणियं च तेण । देव, भणिओ जहाइटदेवेण सो विज्जाहराहमो । न पडिवन्नं च देवसासणं । भणियं च तेण । कहं धरणिगोयरो वि मे 'परिच्चय एयं असव्यवसायं 'ति आणं पेसेइ । ता न पेसेमि से जायं । साहेउ जस्स साहियव्वं ति । देवीए य विश्नत्त । अज्जउत्तस्स घरिणिसहं वहन्तीए को महं खेओ त्ति || तओ एयं सोऊण खुडिया विज्जाहरभडा । गरुयवियम्भमाणामरिसविसेसेण हुंकारियं वम्भयत्तेण, रणरमुच्छाहपुलइपण अफालिओ ओ समरसेणेण, रोसरज्जन्तनयणतारया भिउडीविसे सभीसणा खग्गरयणंमि निवाइया दिट्टी वाउवेगेण, रिउपहारविसमं उन्नामियं वच्छत्थलं वाउमित्तैण, कोवाणलज लिएणं पिव अन्धारिये मुहं चण्डसीहेणं, उव्वेल्लिउद्धवाहुजुयलं वियम्भियं पिङ्गलगन्धारेण, पयम्पिय महिहरं समाहयं धरणियलं मयङ्गेण, आसन्नसमरपरिओस फुरियनयणमुहेण आससियं अमिजायामिति । अप्रतिपद्यमाने च वक्तव्या त्वया देवी 'यथा न कर्तव्यरत्वया खेदः, उपलब्धा त्वमिति, अवश्यं स्तोकदिनाभ्यन्तरे मोच यामि' || तो 'द देव आज्ञापयति' इति भणित्वा गतः पवनगतिः । द्वितीयदिवसे चागतः । भणितं च तेन देव ! भणितो यथादिष्ट देवेन स विद्याधराधमः । न प्रतिपन्नं च देवशासनम् । भणितं च तेन, कथं धरणीगोचरोऽपि मे परित्यजैतमसद् व्यवसायम्' इति आज्ञां प्रेषयति । ततो न प्रेषयामि तस्य जायाम् । कथयतु यस्य कथथितव्यमिति । देव्या च विज्ञप्तम् आर्यपुत्रस्य गृहिणीशब्द वहन्त्याः को मम खेद् इति ॥ तत एतच्छ्रुत्वा क्षुधा विद्याधरभटाः । गुरुविजृम्भमाणामर्षविशेषेण हुंकारितं ब्रह्म तेन, रणरसोत्साह पुलकितेनास्फा लितो भुजः समरसेनेन, रोषरज्यमाननयनतारका भृकुटिविशेषभीषणा खड्गरत्ने निपातिता दृष्टिर्वायुवेगेन, रिपुप्रहारविषममुन्नामितं वक्षःस्थलं वायुमित्रेण, कोपानलज्वलितेनेवान्धकारितं मुखं चण्डसिंहेन, उद्वेल्लितोर्ध्वबाहुयुगलं विजृम्भितं पिङ्गलगान्धारेण, प्रकम्पितम१ खि- ख । २ उन्नाडियं ख । Jain Education International For Private & Personal Use Only पञ्चमो भवो ।।४५९ ।। www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy