SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥४६०॥ पण, नीसेसभरियगिरिगुहाकन्दरं हसियं देवो महेणं ॥ तओ मए भणियं । आसन्नविणिवाओ पणबुद्धिविहवो य सो वस्सी । ता अलं तंमि संरम्भेण | चिट्ठह तुभे । अहं पुण खग्ग दुइओ चैव इओ गच्छिऊण दंसेमि से भूमिगोयरपरकमं ति । विज्जाहरेहि भणियं । देव, असमत्थो खु सो देवस्स भिच्चपरक्कम पि पेक्खिउं, किंमङ्ग पुण देवपरक्कम ति । एत्थन्तरं मिलियं विज्जाहरबलं । उवणीयं मे विमाणं, अजियबलपैवत्ति उवारूढो वसुभूइसमेओ विमाणे । समाहयाई समरमङ्गलतूराई । अणुगूलमारुयन्दोलिरविमाणधयवडं चलिये विज्जाहरवलं । समुग्घुट्टो जयजयसद्दो, निवडिया कुसुमबुट्टी, समुन्भूओ आणन्दो | आगासगमणेणं च पेच्छमाणो नाणाविहगामागरनगरसयसोहियं महिमण्डलं अजायपरिस्समो रणरमुच्छाहेण येववेलाए चैव पत्तो वेयडूपव्ययं । अजियवला एसओ य आवासिओ हेओ । कओ तिरत्तोववासो, सव्वविज्जाणं च संपाडियाओ पूयाओ । हीधरं समाहतं धरणीतलं मतङ्गेन, आसन्नसमरपरितोषस्फुरित नयनमुखेनाश्वसितममृतप्रभेण निःशेषभृतगिरिगुहाकन्दरं हसितं देवर्षभेण ॥ ततो मया भणितम् - आसन्नविनिपातः प्रनष्टबुद्धिविभवश्च स तपस्वी । ततोऽलं तस्मिन् संरम्भेण । तिष्ठत यूयम् । अहं पुनः खगद्वितीय एव इतो गत्वा दर्शयामि तस्मै भूमिगोचरपराक्रममिति । विद्याधरैर्भणितम् - देव! असमर्थः खलु स देवस्य भृत्यपराक्रममपि प्रेक्षितुं किमङ्ग पुनर्देवपराक्रम मिति ॥ अत्रान्तरे मिलितं विद्याधरबलम् । उपनीतं मे विमानम्, अजितचलाप्रवर्तित उपारूढो वसुभूतिसमेतो विमाने । समाहृतानि समरमङ्गलतूर्याणि । अनुकूलमारुतान्दोलय विमानध्वजपटं चलितं विद्याधरबलम् । समुद्धुष्टो जयजयशब्दः, निपतिता कुसुमवृष्टिः, समुद्भूत आनन्दः । आकाशगमनेन च प्रेक्षमाणो नानाविधग्रामाकरनगरशोभितं महीमण्डलमजातपरिश्रमो रणरसोत्साहेन स्तोकवेलायामेव प्राप्तो १ वराओ क । २ दुतीओ ख । ३ पेच्छिउ ग ४ किं पुण ग ५ उवणयं ख । ६ - पवत्तियं उ ख । ७ समाहयं समरमंगलतूरं ख । Jain Education International For Private & Personal Use Only पञ्चमी भवो ॥४६०॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy