________________
समराइच्च
कहा
॥४६१॥
मुगामे से सविज्जाहरा । मुणियं अगङ्गरइणा अवज्जाविलसिएणं । पेसिओ तेण दुम्नुहो नाम सेगावई, समागओ महया विज्जाहरवलेणं । आगयं परवलं ति उद्धाइओ अम्हाण सेन्नंमि कलयलो । आहया समरभेरी । पवत्ता संनज्झिउं विज्जाहरा । गहियं मे खग्गरणं ॥ एत्थन्तरं मिसमागओ दूओ । भणियं च तेण : भो भो पवनभूमिगोयरभिच्च भावा विज्जाहर भडा, निसा मेह सेणा वइसः स । पेसिओ अहं अणङ्गरइसेणावणा दुम्मुहाभिहाणेणं । भणियं च तेण । अस्थि तुम्हाणं अहभूनिगयमोहाणं अपडियसासणेण देवेण अगङ्गरइणा सह समरसद्धा, पयट्टा य तुब्भे देवरायहाणिं । ता कि इमिणा किलेसेण । सज्जा होह । समाणेमि अहं देवरस एगभिचो एत्थेव तुम्हाणं विग्गति । एयं च सोऊण 'नागङ्गरई आगओ' त्ति मुक्कं मए खग्गरयणं, मउलियं विज्जाहरवलं । सेणावई आगओ त्ति, अहं पि इहई सेणावई त्ति उडिओ चण्डसीहो । भणियं च तेण । देवें, देहि आणतिं । पेक्खन्तु देवैस्स भिञ्चविलसियं विज्जाहरवैताद्व्यपवर्तम् । अजितबलादेशतश्चावः सितोऽधः । कृतत्रिरात्रोपवासः सर्वविद्यानां च संपादिताः पूजाः । मैत्रीमुपगता मे शेषविद्या - धराः । ज्ञातमनङ्गरतिनाऽवज्ञा विलसितेन । प्रेपितस्तेन दुर्मुखो नाम सेनापतिः समागतो महता विद्याधर बलेन । आगतं परबलमित्युद्धावितोऽस्माकं सैन्ये कलकलः । आहता समरभेरी । प्रवृत्ताः संनद्धं विद्याधराः । गृहीतं मया खड्गरत्नम् । अत्रान्तरे समागतो दूतः । भणितं च तेन । भो भोः प्रपन्नभूमिगोचरभृत्यभावा विद्याधरभटाः ! निशामयत सेनापतिशासनम् । प्रेषितोऽह्मनङ्गर तिसेनापतिना दुर्मुखाभिधानेन । भणितं च तेन-अस्ति युष्माकमतिभूमिगत मोहानामप्रतिहतशासनेन देवेन अनङ्गरतिना सह समरश्रद्धा, प्रवृत्ताश्च यूयं देवराजधानीम् । ततः किमनेन क्लेशेन । सज्जा वा । समापयाम्यहं देवस्यैकभृत्योऽत्रैव युष्माकं विग्रहमिति । एतच श्रुत्वा 'नानङ्गरति रागतः' इति मुक्तं मया खड्गरत्नम्, मुकुलितं विद्याधरबलम् । सेनापतिरागत इति, अहमपीह सेनापतिरित्युत्थितश्चण्ड सिंहः । भणितं १ उठाइओ ग । २ से समा- ख ३ इह उक । ४ देह आणत्तिक । ५ देवभिच्चस्स क ।
૧૧
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
॥४६१॥
www.jainelibrary.org