________________
पञ्चमो
समराइच
कहा
भवो
॥४६२॥
॥४६२॥
भडा । तओ मए 'उचियमे यं' ति चिनिऊण दिन्नं कण्ठकुसुमदामं । पणामपुव्वयं गहियं च ण, ठावियमुत्तिमङ्गे । धाविओ दुम्मुहबलाभिमुहं । ठियो अहं विमाणे सह विज्जाहरेहिं । आगया समरपेक्खगा सुरसिद्धा अच्छराओ य । पवत्तमाओहणं । मेहजालेण | विय ओत्थयं अम्बरयलं सरजालेण, निग्घाया विय पडन्ति खग्गप्पहारा, आहम्मन्ति विज्जाहरभडा, मिलिया य नायगा। तो जंपियं चण्डसीहेण । अरे रे दुरायार, अग्गओ होहि । अहं चण्डसीहो, तुमं दुम्मुहो त्ति । समागओ एसो । लग्गं गयाजुद्धं । दिन्नो पहारो दम्मुहेण, पडिच्छिओ चण्डसी हेण । तो रोसायम्बलोयणेणं 'कीइसो तुह [वि दिनो हवा] पहारो, सहसु मे संपर्य' ति भणमाणेण दिनो से उत्तिमङ्ग, विदारियं च [से उत्तिमङ्गं] । जाओ विहलंघलो य सो मुक्करुहिरुग्णारं निवडिओ धरणिवढे । भग्गं दम्मुहबलं । उग्घुट्टो जयजयरयो । विमुकं सुरसिद्धहि उवरि चण्डसीहस्स कुसुमवरिसं । तओ विणिज्जिए सेणारइंमि चडिओ अहं च तेन-देव ! देहि आज्ञप्तिमिति । प्रक्षन्यां देवस्य भृत्यविलसितं विद्याधरभटाः। ततो मया 'उचितमेतद्' इति चिन्तयित्वा दत्तं कण्ठकुसुमदाम । प्रणामपूर्वकं गृहीतं च तेन, स्थापितमुत्तमाङ्गे। धावितो दुर्मुखबलाभिमुखम् । स्थितोऽहं विमाने सह विद्याधरः । आगता समरप्रेक्षकाः सुरसिद्धा अप्सरसश्च । प्रवृत्तमायोधनम् । मेघजालेनेवावस्तृतमम्बरतलं शरजालेन, निर्धाता इव पतन्ति खड्गप्रहाराः, आहन्यन्ते विद्याधरभटाः, मिलिताश्च नायकाः । ततो जल्पितं चण्डसिंहेन । अरे रे दुराचार ! अग्रतो भव, अहं चण्डसेनस्त्वं दुर्मुख इति । समागत एपः । लग्नं गढ़ायुद्धम् । दत्तः प्रहारो दुर्मुखेन, प्रतीष्टश्चऽसिंहेन । ततो रोषाताम्रलोचनेन 'कीदृशस्तव [अपि दत्तो भवति प्रहारः, सहस्व मे साम्प्रतम्' इति भणता दत्तस्तस्योत्तमाशे, विटारितं च [तस्योत्तमाङ्गम् ] | जातो विह्वलाङ्गश्च स मुक्तरुधिरोद्गारं निपतितो धरणीपृष्ठे । भग्नं दुर्मुखबलम् । उपुष्टो जयजयरवः। विमुक्तं सुरसिद्धरुपरि चण्डसिंहस्य कुसुमवर्षम् । ततो विनिर्जिते
१ ठविय-ख । २ विज्जाहरा । ३ ख पुस्तके नास्ति । ४ तेण' इत्यधिकः पाठः खपुस्तके । ५ ह ख ।
CARROC9
HECK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org