________________
समराइच्चकहा
॥४३४॥
गयियगं नारङ्गफलाणि य । पयट्टो पडिवणं, समागओ तमुद्देसं । भणिया य एमा। देवि, मुञ्च नयणमोहणं पडयं, गेव्हा हि उदगं ति । जाव न बाहर ति, तओ मए भणियं । देवि, अलं परिहासेणं, मुख जयणमोहणं पडयं । तहावि न वाहरइ । तओ मए चिति । नृणं नत्थि चेव इह देवी । अनठा दण में कहं न अन्भुट्ठे, कहं वा न चादर ति । तभ परामुडो सत्थरो, नोवलद्धा देवी । तओ आसङ्कियं मे हियएणं, फुरियं वामलोयणेणं, निवडियं च मे हत्थाओ पयत्तगहियं पि सोययं नलिणिवत्तं । विसायपराहिणो विवृण्णवयणतरलच्छं 'देवि देवि' त्ति जंपमाणो पवत्तो गवेसिउं । वालुयाथलीए य उवलद्धा अयगरघसेणी । वेवमाणहिओट्टो तयणुसारेण । दिट्ठो य तरुवरगहणे अइकसण देहच्छवी विणिन्तनयणविससिहाजालभासुरो नयणमोहण पडगसणवावडो महाकाओ अगरोति । तं च दट्ठूण चिन्तियं मए । हद्धी वावाइया देवी । तओ न जाणियं मए, किं दिवमो किं रत्ती कि उन्हें कि अहं गतः सरोवरम् । गृहीतमुदकं नारङ्गफलानि च । प्रवृत्तः प्रतिपथेन, समागतस्तमुद्देशम् । भणिता चैषा । देवि ! मुच नयनमोहनं पटम् गृहाणोदकमिति । यावन्न व्याहरतीति, ततो मया भणितम् - देवि ! अलं परिहासेन, मुच नयनमोहनं पटम् । तथापि न व्याहरति । ततो मया चिन्तितम् - नूनं नारत्येव इह देवी, अन्यथा दृष्ट्वा मां कथं नाभ्युत्तिष्ठति, कथं वा न व्याहरतीति । ततः परामृष्टः स्रस्तरः, नोपलब्धा च देवी । तत आशङ्कितं मे हृदयेन, स्फुरितं वामलोचनेन निपतितं च मे हस्तात्प्रयत्नगृहीतमपि सोदकं नलिनीपत्रम् । विषादपराधीन इव भीतवदनतरलाक्षं 'देवि देवि ' इति जल्पन् प्रवृत्तो गवेषयितुम् । वालुकास्थल्यां चोपलब्धाऽजगरघर्षणी । वेपमानहृदयः प्रवृत्तस्तदनुसारेण । दृव तरुवरगहने ऽति कृष्णदेहच्छवि विनिर्यन्त्रयन विषशिखाज्वालाभासुरो नयनमोहनपटग्रसनच्याप्रतो महाकायोऽजगर इति । तं च दृष्ट्वा चिन्तितं मया । हा धिगू, व्यापादिता देवी । ततो न ज्ञातं मया, किं दिवसः किं रात्रिः,
१ - वेहणी क घसरणी ख २ गरुयतरुवर- ख ।
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
| ॥ ४३४ ॥
www.jainelibrary.org