________________
पञ्चमो
कहा
ASSES
भवो
॥४३३॥
%ASI
समराइच्चा
फलहएणं च उत्तिण्णो म्हि ॥ .
अइकन्ता काइ वेला । तीए भणियं । अजउत्त, निसाभिभूय म्हि । मए भणियं । देवि, इओ नाइमि चेव महन्तं सरवरं । ता एहि |
गच्छम्ह । पयट्टा विलासबई। समागया थेवं भूमिभागं। तओ गरुययाए नियम्बस्स खीणयाए समुद्दतरणेणं सोमालयाए देहस्स वीस॥४३३॥
स्थाए मम सन्निहाणेणं ने सक्केइ चंकमिउं । तओ मए भणियं । देवि, चिट्ठाहि ताव तुमं नग्गोहपायवसमीवे, जाव संपाडेमि देवीए नलिणिपत्तणमुदयं ति । तीए भणियं । न मे तुह वयणदंसणतण्हाओ बाहए सलिलतण्हा । मए भणियं । देवि, धीरा होहि आगओ चेव अहयं ति । कयं च से पल्लवसयणिज्ज। समप्पिो नयणमोहणो पडो। भणिया य एसा । देवि, बहुपच्चवायं अरण्णं, अओ एयपच्छाइयसरीराए चिट्टियव्वं, जाव अहमागच्छामि त्ति । अबहमय पि हियपण अपडिकूलयाए पडिस्सुयं तीए । अहं गओ सरवरं । जल्पितं मया । देवि ! प्रमादतः (फेल्लुसिऊण दे.) मृत्वा निपतितस्तदेशसमासादितपूर्वभिन्नवहनफलकेन चोत्तीर्णोऽस्मि ॥
अतिक्रान्ता काऽपि वेला । तया भणितम्-आर्यपुत्र ! तृषाऽभिभूताऽस्मि । मया भणितम्-इतो नातिदूरे एव महत् सरोवरम् । तत | एहि गच्छावः । प्रवृत्ता विलासवती । समागता स्तोकं भूमिभागम् । ततो गुरुतया नितम्यस्य क्षीणतया समुद्रतरणेन सुकुमारतया देहस्य विश्वस्तया मम सन्निधानेन न शक्नोति चंक्रमितुम् । ततो मया भणितम्-देवि ! तिष्ठ तावत्त्वं न्यग्रोधपादपसमीपे यावत् संपादयामि देव्यै नलिनीपत्रेणोक्कमिति । तया भणितम्-न मे तव बदनदर्शनतृष्णाया बाधते सलिलतृष्णा । मया भणितम्-देवि ! धीरा भव, आगत एवाहमिति । कृतं च तस्याः पल्लवशयनीयम् । समर्पितो नयनमोहनो पदः । भणिता चैषा, देवि ! बहुप्रत्य
वायमरण्यम् , अनः एतत्प्रच्छादितशरीरया स्थातव्यम् , यावदहमागच्छामीति । अबहुमतमपि हृदयेन अप्रतिकूलतया प्रतिश्रुतं तया । सम०३७
१ खिन्नयाए क । २ भणियं च णाए 'न सक्कुणामि चंकमिउ' क । ३ चिहक ।
SASISRO
1
10ction international
For Private & Personal Use Only
www.jainelibrary.org