________________
समराइच्चकहा
॥ ४३२ ॥
आलीहूए परियणे पहायाए रयणीए 'अव अवट्ट' त्ति वाहरन्ते कष्णहारे रज्जुपरिवत्तणुज्जएसु निज्जामएस अयण्डम्मि चैव गिरिसिहरनवडियं पिव चिवन्नं जाणवत्तं । विहडिओ जणो । अज्जउत्तणुभावेण मम पुण्णोयएणं च समासाइयं मए फलहयं । लडिओ जलनिही, दिट्ठो यतुमं ति । तओ मए चिन्तियं । अहो मायासीलया अहो अकज्जसङ्कष्पपरिणामो सत्यवाहस्स | अहवा किमेत्थ अच्छरियं । न खलु अणुवायओ कज्जसिद्धी, अणुवायओ पावायरणं सुहाणं; जेण तत्थ पढमं चेव अत्तणो संकिलेसो पुणो य परपीडा । तामेवंविभासहपरिणामो । तहा वि अविश्यमुहसाहणोवाया पयट्टन्ति एत्थ पाणिणो विप्पलद्धा मीण व्व गलसम्पत्तितुल्ला विवागदारुणाए सुहसम्पत्तीए ॥ एत्थन्तरंमि भणियं विलासवईए । अज्जउत्त, तुमं पुण कहं निवडिओ, कहं वा उत्तिष्णोति । तओ 'न जुत्तं परदोस पडणं' ति चिन्तिऊण जम्पियं मए । देवि, पमायओ फेल्लुसिऊण निवडिओ तदेससमासाइयपुव्वभिन्नवहण - अपुण्यैर्निपतिते त्वयि आर्यपुत्रशोकेन चात्मानं समुद्रप्रवाहणोद्यते सार्थवाहे च तन्निवारणार्थ सह मया आकुलीभूते परिजने प्रभातायां रजन्यां 'अपवर्तय' इति व्याहरति कर्णधारे रज्जुपरिवर्तनोद्यतेषु निर्वामकेषु अकाण्डे एव गिरिशिखरनिपतितमिव विपन् यानपात्रम् । विघटितो जनः । आर्यपुत्रानुभावेन मम पुण्योदयेन च समासादितं मया फलकम् । लङ्घितो जलनिधिः, दृष्टश्च त्वमिति ॥ ततो मया चिन्तितम् - अहो मायाशीलता, अहो अकार्यसंकल्पपरिणामः सार्थवाहस्य | अथवा किमत्राच्चर्यमिति । न खल्वनुपायतः कार्यसिद्धिः, अनुपायतः पापाचरणं सुखानाम्, येन तत्र प्रथममेव आत्मनः संक्लेशः पुनश्च परपीडा । ततः कथमेवंविधाभ्यासतः शुभपरिणामः, तथाप्यविदितसुखसाधनोपायाः प्रवर्त्तन्तेऽत्र प्राणिनो विप्रलब्धा मीना इव गलसंप्राप्तितुल्यायां विपाकदारुणायां सुखसंप्राप्तौ । अत्रान्तरे भणितं विलासवत्या । आर्यपुत्र ! त्वं पुनः कथं वोत्तीर्ण इति । ततो 'न युक्तं परदोषप्रकटनम्' इति चिन्तयित्वा
१ फेल्लिसिऊण क, फेलसिऊण ख ।
Jain Education Intemational
For Private & Personal Use Only
पञ्चमो
भवो
|॥४३२॥
www.jainelibrary.org