________________
समराइच्च
कहा
॥४३१॥
पाणेसु घरन्तेसु य नियमा उच्छाहसत्तिममुयन्तो । पावेइ फलं पुरिसो नियववसायाणुरुवं तु ॥
अ च । विलासवई व साहिओ कुलवणा विवाओ, जहा पात्रिऊण भत्तारं भुञ्जिऊण भोए परलोयसाहणेण सफलं चेव माणुसत्तणं करिसइति । ता न वावाएइ सा अत्ताणयं । विचिचाणि य विहिणो विलसियाई । ता इमं ताव पत्तकालं, जं तीए गवेसणं ति । चिन्तिण नारङ्गोओएण कया पाणवित्ती। पयट्टो जलनिहितडेणं, गओ अद्धजोयणमेतं भूमिभागं । दिहं च वीईपणोल्लिज्ज - माणं समुद्दतीरंमि फलहयं । पयट्टो तस्स समीत्रं । पत्तं च तीरं । दिट्ठा य तत्यलग्गा कण्ठगयपाणा विलासवई । हरिसिओ चित्तेणं, पञ्चभिन्नाओ य अहं तीए । रोविडं पयत्ता, समासासिया मए पुच्छिया य 'देवि, किमेयं' ति । तीए भणियं । अज्जउत्त, सुण । मम मन्दभागधेया अपुण्णेहिं निवडिए तुमम्मि अज्जउत्तसोएणं च अत्ताणयं समुदपवाहणुजए सेत्थवाहे तनिवारणत्थं च सह मए
प्राणेषु धत्सु (विद्यमानेषु च नियमादुत्साहशक्तिममुञ्चन् । प्राप्नोति फलं पुरुषो निजव्यवसायानुरूपं तु ||
अन्यच्च - विलासवत्या अपि कथितः कुलपतिना विपाकः, यथा प्राप्य भर्तारं भुक्त्वा भोगान् परलोकसाधनेन सफलमेव मानुषत्वं करिष्यतीति । ततो न व्यापादयति साऽऽत्मानम् । विचित्राणि च विधेर्विलसितानि । तत इदं तावत्प्राप्तकालं यत्तस्या गवेषणमिति । चिन्तयित्वा नारङ्गोपयोगेन कृता प्राणवृत्तिः । प्रवृत्तो जलनिधितटेन, गतोऽर्धयोजनमात्रं भूमिभागम् । दृटुं च वीचिप्रणुद्यमानं समुद्रतीरे फलकम् । प्रवृत्तस्तस्य समीपम् । प्राप्तं च तीरम् । दृष्टा च तत्रलग्ना कण्ठगतप्राणा विलासवती । हृष्टश्चित्तेन प्रत्यभिज्ञातश्चाहं तया । रोदितुं प्रवृत्ता समाश्वासिता मया पृष्टा च देवि ! 'किमेतद्' इति । तया भणितम् आर्यपुत्र ! शृणु । मम मन्दभागधेयाया १ " ममि सत्थवाहपुत्ते य 'मम पत्ती होहि' ति भणन्ते तओ अणिच्छन्ती अहं” इति पाठः क पुस्तकप्रान्तभागे एवं लिखितः, स च प्रक्षिप्त आभाति । पुर्वापर संदर्भविरोधात् ।
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥४३१॥
www.jainelibrary.org