________________
मिराइच्चकहा
॥४३० ॥
Jain Education International
पेच्छिण मज्जाया चिन्ता कहष्णु एसो वि । पियविप्पओयदुहिओ विहिणा विणडिज्जइ वराओ || तेणेय पण्डिया परिहरति पेम्मं अहिं बिलगयं व । जाणन्ति जेण पियविप्पओयविसवे यमाहप्पं ॥ इजा चिन्ते अहं ताव य कलहंसओ विहिवसेण । पत्तो परिब्भमन्तो सरम्मि एक्कं सरुद्देसं ॥ अणिभयविपणा विडं भमिऊण सरवरं तत्थ । कुवलयछायाए ठिया दिट्टा कलहंसिया तेण || fareergart असमत्था कूहउं पि सोएण । दट्ठूण य तं हंसो धणियं परिओसमावन्नो ॥ दणं पियजायाघडियं कलहंसयं विहिवसेण । मज्झं पि सावय तओ मणम्मि चिन्ता समुपपन्ना ॥ एवं जीवन्ताणं काले कयाइ होइ सम्पत्ती | जीवाण मयाणं पुण कत्तो दीहम्मि संसारे ||
वीज्यमानश्च पुनर्नलिनीपत्रैश्चेतनां लभते । दृष्ट्वा निजां छायां जले परितोषमुद्वहति ॥
तं प्रेक्ष्य मम जाता चिन्ता कथं नु एषोऽपि । प्रियविप्रयोगदुःखितो विधिना विगुप्यते ( व्याकुलीकियते) वराकः ॥ तेनैव पण्डिताः परिहरन्ति प्रेम अहिं बिलगतमिव । जानन्ति येन प्रियविप्रयोगविषवेगमाहात्म्यम् ॥ इति यावच्चिन्तयाम अहं तावच्च कलहंसको विधिवशेन । प्राप्तः परिभ्रमन् सरस्येकं शरोद्देशम् | अशनिभयविप्रनष्टा विकटं भ्रान्त्वा सरोवरं तत्र । कुवलयच्छायायां स्थिता दृष्टा कलहंसिका तेन ॥ विरहपरिदुर्बलाङ्गी असमर्थ कूजितुमपि शोकेन । दृष्ट्वा च तां हंसो गाढं परितोषमापन्नः || दृष्ट्वा च प्रियजायाघटितं कलहंसकं विधिवशेन । ममापि श्रावक ! ततो मनसि चिन्ता समुत्पन्ना ॥ एवं जीवतां कालेन कदाचिद् भवति संप्राप्तिः । जीवानां मृतानां पुनः कुतः दीर्घे संसारे ॥
For Private & Personal Use Only
पञ्चमो
भवो
॥४३०॥
www.jainelibrary.org