________________
पञ्चमो
समराइच्च
कहा
भवो
॥४२९॥
॥४२९॥
दिट्ठो य तत्थ एक्को कलहंसो कहवि पिययमारहिओ। पियदइयारहिओ पुण इमेहि लिंगेहि विनाओ। अवलोएइ दसदिसि एगागी तरलतारयं खिन्नो । कलुणं च कूजिऊणं खणमेत्तं निच्चलो ठाइ ॥ पिययमसरिसं हंसिं दट्टणं हरिसिओ समल्लियइ । मुणिऊण य अन्नं तं नियत्तए नवर सविसायं ॥ मरणावेसियचित्तो पजलिय हुयवहं व कमलवणं । पइसइ मुणालखण्डं विसं व सो पेच्छए पुरओ ।। विहुणइ पवणायम्पियकमलरउक्खुडियपिचरच्छायं । विरहाणलपज्जलिय व मणहरं पेहणकलावं ॥ मिउपवणपहल्लावियतलिणतरंगुच्छलन्तसिसिरेहिं । सिञ्चन्तो मुच्छिज्जद विवसो जलसीयरेहिं पि ॥
वीइज्जन्तो य पुणो नलिणीपत्तेहि चेयणं लहइ । दट्टण 'नियं छायं जलम्मि परिओसमुबहइ ॥ मधुकररुतैर्नृत्यदिव कम्पमानवीचिहस्तैः कमलरजापिञ्जरजलं महासरः ।
दृष्टश्च तत्रैकः कलहंसः कथमपि प्रियतमाविरहितः । प्रियदयितारहितः पुनरेभिर्लिङ्गैर्विज्ञातः ॥ अवलोकयति दश दिश एकाकी तरलतारकं खिन्नः । करुणं च कूजित्वा क्षणमात्रं निश्चलस्तिष्ठति ।। प्रियतमासदृशीं हंसी दृष्ट्वा हृषितः समालीयते । ज्ञात्वा चान्यां तां निवर्तते नवरं सविषादम् ।। मरणाविष्टचित्तः प्रज्वलित हुतवहमिव कमलवनम् । प्रविशति मृणालखण्डं विषमिव स प्रेक्षते पुरतः ।। विधुनाति पवनाकम्पितकमलरजोमिश्रितपिञ्जरच्छायम् । विरहानलप्रज्वलितमिव मनोहरं पिच्छकलापम् ।।
मृदुपवनप्रचालितचपलतरङ्गोच्छलच्छिशिरैः । सिच्यमानो मूर्च्छति विवशो जलसिकरैरपि ।। १ कोमलमु- क । २ नवरं ख । ३ नियय- क ।
-96796ROCHES
ACEK
१०८
Jain Education melatonal
For Private & Personal Use Only
withvayainelibrary.org