SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ R पश्चमो भवी २ ॥ समराइच्च निवडिओ संसारविसाले सायरे । समासाइयं च पुवभिन्नबोहित्थसन्तियं फेलहयं । लडिओ जीवियसेसयाए पश्चरत्तेणं जलनिहीं। पत्तो मलयकूल, उत्तिण्णो जलनिहीओ। चिन्तियं मए । अह किं पुण सत्थवाहपुत्तस्स मम वावायणपओयणं । नृणं विलासवइलोहो। ता मूढो खु सो वाणियओ अणभिन्नो विलासवइचित्तस्स। न खलु सा मम विओए पाणे धारेइ, विन्नायं पडयसंभमेण । विणा य तीए ॥४२८॥ IPIfoकजं मे निप्फलेण पाणसंधारणेणं । ता वावाएमि अत्ताणयं ति । चिन्तिऊण निज्झाइयाओ दिसाओ, दिट्ठो य नाइमि चेव थल- C | संठिओ नीवपायवो । ती निव्वोवेमि पिययमाविरहसतावियं एत्थ उक्कलंबणेण अप्पाणयं ति चिन्ति ऊग पयट्टो नीवपा दिलु च नाइदूरंमि चेव तीरतरुसण्डमण्डियं वियसियकमलसङ्घायसंछाइयमज्झभायं हसन्तं विय कुमुयगणेहिं पुलोयन्तं विय कसणुप्पलविलासेहि रुयन्तं विय चक्वायकूडएहिं गायन्तं विय मुइयमहुयररुएहिं नच्चमाणं विय हल्लन्तवीइहत्थेहिं कमलरयपिञ्जरजलं महासरं । भणितं च तेन तिष्ठ त्वम्' इति । स्थितोऽहं यानपात्रनिर्वृहके, प्रेरितश्च तेन निपतितः संसारविशाले सागरे। समासादितं च पर्वभिन्नबोहित्थसत्कं फलकम् । लचिलो जीवितशेषतया पञ्चरात्रेण जलनिधिः । प्राप्तो मलयकूलम् , उत्तीर्णो जलनिधितः। चिन्तितं मया । अथ किं पुनः सार्थवाहपुत्रस्य मम व्यापादनप्रयोजनम् ? । नूनं विलासवतीलोभः। ततो मूढः खलु स वाणिजकोऽनभिज्ञो विलासवतीचित्तस्य । न खलु सा मम विजोगे प्राणान् धारयति । विज्ञातं पटसंभ्रमेण । विना च तया कि कार्य मे निष्फलेन प्राणसंधारणेन । ततो व्यापादयाम्यात्मानमिति । चिन्तयित्वा निध्याता (अवलोकिता) दिशः। दृष्टश्च नातिदूरे एव स्थलसंस्थितो नीपपादपः । ततो निर्वापयामि प्रियतमाविरहसतापितमत्रोत्कलम्बनेनात्मानमिति चिन्तयित्वा प्रवृत्तो नीपपादपसमीपम् । दृष्टं च नातिदूरे एवं तीरतरुषण्डम|ण्डित विकसितकमलसंघातसंछादितमध्यभागं हसवि कुमुदगणैः विलोकयदिव कृष्णोत्पलविलासरुददिब चक्रवाककूजितैर्गायदिव मुदि १ फलयं क । २ बावाएमि पिययमाविरहसतावियं अप्पाणयं ख। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy