________________
पञ्चमो
समराइच्चकहा
भवो
॥४२७॥
॥४२७॥
PRESTIGIOSESORIS
थिएणं दट्टण भिन्नपोयद्धयं पेसिया अम्हे । ता एहि गच्छम्ह । तओ मए भणियं । भद्दा, जायादुइओ अहं । तेहिं मणियं न दोसो सो, सा वि पयट्टउ त्ति । तओ आपुच्छि ऊण तावसजणं अणुगम्ममाणो य तेणं गओ जलनिहितडं । पणमिऊण तावसे जायादुइओ आरूढो गालवाहियं । पत्तो य जाणवत्तं बहमनिओ य सत्थवाहपुत्तेण । तओमए 'इत्थियासहावओ घोरयाए महोयहिस्स पेढममिलियाए विम्भमेण मा से पमाओ पडरयणम्मि भविस्सई' त्ति चिन्तिऊण गहियं पडरयणमप्पणा । अइक्कन्ता कइवि वासरा । अन्नया य जामावसेसाए रयणीए पासवणनिमित्तं उटिओ अहं सत्थवाहपुत्तो य । एत्थन्तरंमि चिन्तियं सत्यवाहपुत्तेण । इमं ईइसं इस्थियारयणं, सब्यावराहच्छाइणी य सव्वरी; दुल्लहो य ईइसो असरो। ता पत्तिऊण महोयहिमि एयं अङ्गीकरेमि मअणमञ्जूसं इत्थीरयणं ति संपाडेमि जहासमीडियं । हियए ववत्थाविय भणियं च तेण 'ठायसु तुम' ति । ठिओ अहं जाणवत्तणिज्जूहए, पेल्लिओ य तेण नौकाया निर्यामकः । दृष्टाश्च ते मया । भणितं च तैः । भो महापुरुष ! महाकटाहवासिना सानुदेवसार्थवाहेन मलयविषयप्रस्थितेन दृष्ट्वा भिन्नपोतधज प्रेषिता वयम् । तत एहि, गच्छामः । ततो मया भणितम्-भद्रा ! जायाद्वितीयोऽहम् । तैभणितम्-न दोषः सः, साऽपि प्रवर्ततामिति । तत आपृच्छथ तापसजनमनुगम्यमानश्च तेन गतो जलनिधितटम् । प्रणम्य तापसान् जायाद्वितीय आरूढो लघुनावम् । प्राप्तश्च यानपात्रं बहुमानितश्च सार्थवाहपुत्रेण । ततो मया 'स्त्रीस्वभावतो घोरतया महोदधेः प्रथममिलिताया विभ्रमेण मा तस्याः प्रमादः पटरत्ने भविष्यति' इति चिन्तयित्वा गृहीतं पटरत्नमात्मना । अतिक्रान्ताः कस्यपि वासराः। अन्यदा च यामावशेषायां रजन्यां प्रस्रवणनिमित्तमुत्थितोऽहं सार्थवाहपुत्रश्च । अत्रान्तरे चिन्तितं सार्थवाहपुत्रेण । इदमीदृशं वीरत्नम् , सर्वापराधच्छादनी च शर्वरी, दुर्लभश्च ईदृशोऽवसरः। ततः क्षिप्त्वा महोदधावेतमङ्गीकरोमि मदनमज्जूषां स्त्रीरत्नमिति संपादयामि यथासमीहितम् । हृदये व्यवस्थाप्य
१ जायादुतीओ ख । २ पदममुणियाइ ख । ३ मा से विन्भमेण न पडरयणं भविस्सइ क । ४ समीहियं ति । संपहारिऊण हियए भणियं तेण क।
5A525ASSACRECE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org