SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा AS पञ्चमो भवो ॥४२६॥ ॥४२६॥ । R-ACCIRCRACKR हुलियं । परिसित्ता य जलेण समासासिया एसा । भणियं च तीए 'अज्जउत्त, किमय' त्ति । मए भणिय 'किं तयं । तीए भणियं । एण्हि चेव न दिट्ठो मए तुमं ति, एण्हि चेव दिट्ठो, ता किमेयं ति । मए भणियं 'न याणामो' त्ति । तीए भणियं । हा कहं न | याणासि । समुप्पन्नं मे सज्झसं, ता साहेहि परमत्थं ति। तओ मए 'कायराणि इत्थियाहिययाणि, मा अन्नहा संभावइस्सई' त्ति चिंतिऊण साहिओ पडरयणवुत्तन्तो । विनासिओ य तीए, उवलद्धपच्चयाए य गहिओ पडो॥ एवं च वडमाणाणुरायाण इक्वन्तो कोइ कालो । जाया य मे चिन्ता 'गच्छामो सएसं । साहियं विलासवईए । भणियं च तीए। अजउत्त, जं वो रोयइ ति। पुच्छिया तावसी । अणुमयं तीए । कओ भिन्नपोयद्धओ। गया कइवि दियहा । एत्यन्तरंमि समागया गालवाहियाए निज्जामया। दिवा य ते मए । भणियं च तेहिं । भो महापुरिस, महाकडाहवासिणा साणुदेवसत्यवाहेण मलयविसयपबिसिनीपत्रं स्यूत्वा निश्छिद्रपुटकं तं सलिलपूर्ण कृत्वा समागतः शीघ्रम् । परिषिक्ता च जलेन समाश्वासितैषा । भणितं च तया 'आर्यपुत्र ! किमेतद्' इति । मया भणितम्-'किं तद्' । तया भणितम्-इदानीमेव न दृष्टो मया त्वमिति, इदानीमेव दृष्टः, ततः किमेतदिति । मया भणितम्-'न जानीमः' इति । तया भणितम्-हा कथं न जानासि ? समुत्पन्न मे साध्वसम् , ततः कथय परमार्थमिति । ततो मया 'कातराणि स्त्रीहृदयानि, माऽन्यथा संभावयिष्यति' इति चिन्तयित्वा कथितः पटरत्नवृत्तान्तः। विन्यासितश्च तया, उपलब्धप्रत्ययया च गृहीतः पटः। ___एवं च वर्धमानानुरागयोरतिक्रान्तः कोऽपि कालः । जाता च मे चिन्ता 'गच्छावः स्वदेशम् । कथितं विलासवत्यै । भणितं च तयाआर्यपुत्र ! यद् वो रोचते इति । पृष्टा तापसी। अनुमतं तया । कृतः भिन्नपोतध्वजः। गता कत्यपि दिवसाः । अत्रान्तरे समागता लघु १ सित्ता पाणिएणं ख । २ एहि दिहो तुम ख । ३ कइवय-ख । EUROLOROSANSAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy