________________
समराइच्चकहा
॥४२५॥
यणिज्जं । पत्ता च अम्हे | समुप्पन्नो वीसम्भो । अन्ता रयणी । एवमणुदियहं चिट्ठन्ताणं अक्कन्तेसु य कयवयदिणेसु उवगयाई अम्हे कुसुमसामिहेयस्स । गहियाई मए फलाई । विलासवई पुण पवणवसपकम्पियाहिं सोउमल्ललोहेण विय परामुसिज्जमाणी वणलयाहि उभिन्न कलिया नियरेहिं च रोमश्चिएहि विय पुलोइजमाणी तरुबरेहिं कुसुमगन्धलोहिल्लयाए य उवरि निवडमाणेण भमरजालेण समतपणा वि अक्खित्तहियया 'एहि गच्छामो'त्ति मए भणिया वि न विरमए कुसुमोच्चयस्स । तओ मए चिन्तियं 'नयणमोहणपडपाउरणेण विप्पलम्भेमि एयं'ति समीयसंठिएणं चेव अपेच्छमाणीए पाउओ पडो । पुलोइयं च तीए, न दिट्ठो अहं । तओ असंभवेण गमणवियप्पस्स 'हा अज्जउत्त' त्ति भणमाणी निवडिया घरणिवट्ठे । तओ मए 'हा कि मेयमणुचिट्ठियं' ति चिन्तिऊण मोचून तं पडं कुमुयाला महाणाओ विहङ्गगणकुलहराओ घेतॄण मिसिणीपत्तं सीविऊण निच्छिद्दं पुडयं तं सलिल पुण्णं करिय समागओ
पूर्वविभ्रमान् लोचनसुखदान् तरुगणान् प्रेक्षमाणयोरतिक्रान्तो वासरः । विरचितं पल्लवशयनीयम् । प्रसुप्तौ चावाम् । समुत्पन्नो विश्रम्भः । अतिक्रान्ता रजनी । एवमनुदिवस तिष्ठतोरतिक्रान्तेषु च कतिपयदिवसेषु उपगतावावां कुसुमसामिधेयाय (कुसुम - काष्ठसमूहाय ) | गृहीतानि मया फलानि । विलासवती पुनः पवनवशप्रकम्पिताभिः सौकुमार्यलोभेनेव परामृश्यमाना वनलताभिरुद्भिन्नकलिकानिकरैश्च रोमाचितैरिव प्रलोक्यमाना तरुवरैः कुसुमगन्धलोकितया चोपरि निपतता भ्रमरजालेन समाप्तप्रयोजनाऽप्याक्षिप्तहृदया 'एहिं गच्छावः' इति मया भणिताऽपि न विरमति कुसुमोच्यात् । ततो या चिन्तितम् - 'नयनमोहनपटप्रावरणेन विप्रलम्भयामि एताम्' इति समीपस्थितेनैव अपेक्षमाणायां प्रावृतः पटः । प्रलोकितं च तथा न दृष्टोऽहम् । ततोऽसम्भवेन गमनविकल्पस्य ' हा आर्यपुत्र' ! इति भणन्ती निपतिता धरणीपृष्ठे । ततो मया 'हा किमेतदनुष्ठितम्' इति चिन्तयित्वा मुक्त्वा तं पटं कुमुदालयाभिधानाद् विहंगगणकुलगृहाद् (सरसः) गृहीत्वा १ वुण क । २ तओ य संभ्रमेण क ३ विहंगगमण-ख । ४ सलिलं पुण घेत्तणमागओ ख ।
१०७
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
।।४२५।।
www.jainelibrary.org