SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ A तमराइच्च पञ्चमो भवो ॥४२४॥ त्ति । भणिऊण वक्कलन्तपिहियाणणा रोविउं पेयत्ता । तओ मर भणियं । भयवइ, विइयसंसारसहावा चेव तुम; ता किमेयं ति। उवणीयं च से तावसकुमारियाए सविणयं वयणसोयणसलिलं । सोचियं तीए बयणं, वक्कलन्तेणमत्रमज्जिऊण उठ्ठिया आसणाओ। सयमेव होममण्डवे होमकुण्डंमि चेव मङ्गलं ति कलिय पज्जालिओ हुयवहो । निययाहरणभूसिया समप्पिया मे विलासबई । गहिया य सा मए पढम हियरणं पच्छा करयलेणं । भमियाई मण्डलाई । पणमिया भयवई । तस्समाए सेणं च गयाइं अम्हे तवोत्रणासन्नं चेव सुन्दरवगं नाम उज्जाणं । तं पुण समवाओ विय उऊगं निवासो विय गन्धरिद्धीए कुलहरं विय वणस्सईणं आययणं विय मयरद्धयस्स। तत्थ वि य कप्पूररससिच्चमाणमालईगुम्मवेढियं पविट्ठा एलालयापिणदं हरिचन्दणगहणं । तत्थ य महुयररुयगीयसणाहं मन्दमलयाणिलवसनच्चिरीओ पिय गुमञ्जरीओ अॅन्ने य अउव्व विभमे लोयणसुहए तरुगणे पेच्छमाणाणमइकन्तो वासरो। विरइयं पल्लवस ५॥४२४॥ ASARASHISHASHA वृत्ता । ततो मया भणितम्-भगवति ! विदितसंसारस्वभावा एव त्वम् , ततः किमेत दिति ! उपनीतं च तस्यै तापसकुमारिकया सविनय वदनशोचन(शुचिकरण)सलिलम् । शोचितं (शुचीकृत) तया वदनम् , वल्कलान्तेनावमा उत्थिताऽऽसनात् । स्वयमेव होममण्डपे होमकुण्डे एव मङ्गलमिति कलथित्वा प्रज्वालितो हुतवहः । निजकाभरणभूषिता समर्पिता मे विलासवती । गृहीता च सा मया-प्रथमं हृदयेन पश्चात्करतलेन । भ्रमितानि मण्डलानि प्रणता भगवती । तत्समादेशेन च गतावावां तपोवनासन्नमेव सुन्दरवनं नामोद्यानम् । तत् पुनः समवाय इव ऋतूनां निवास इब गन्धऋद्धयाः कुलगृहमिव वनस्पतीनामायतनमिव मकरध्वजस्य । तत्रापि च कर्पूररससिच्यमानमाल तीगुल्मवेष्टितं प्रविष्टौ एलालतापिनद्धं हरिचन्दनगहनम् । तत्र च मधुकररुतगीतसनाथं मन्दमलवानिलवशनृत्यन्तीः प्रिय मञ्जरीरन्यां १ पबत्ता ख । २ उवणीय ति क । ३ मुहं म । ४ वर्ण उज्जाणं क । ५ अणेय-ग। 755-%ARE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy