SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा FASHASHA ॥४२३॥ तओ मए भणियं 'जं भयवई आणवेइ' त्ति । गयाइं तवोवणं । पविठ्ठा पढमं चेव तावसी, पच्छा य मुणि कुमारयाओ अहयं पञ्चमो ति । उवणीयं मे आसणं । दिवा य मुणालियावलयहारमुब्वहन्ती नलिणिदलसत्थरगया विलासबई । सा य मं दतॄण 'विलिया मोत्तूण PI भवो सत्थरं अन्भन्तरं गया । उवविट्ठो य अहयं, संपाइओ अग्छो तीए वयंसियाहि तावसकुमारियाहि । तावसीसमाएसेणं च घेत्तण चलणसोयं संठवेन्ती उत्तरिज्जं पुलोएमाणी वलियकन्धरं दिसामुहाइं समागया विलासबई । सोचिया चलणा॥ एत्थन्तरंमि ठिओ ॥४२३॥ गगणमज्झयारी दिणयरो, जाओ य सनिओयतप्परो मुणिजणो, उवणीयाई फणसमाइयाई फलाई, कया पाणवित्ती। आगया य | तारसी । भणियं च तीए । रायपुत्त, तैपजारिसाणं आसमपयमागयाणं कन्दफलमेत्ताहाराण पाणवित्ती। वक्कलनिवसणो य तावसजणो, ता किं करेउ अतिहिसकारं । तं एसा विलासबई मम जीवियाओ वि वल्ल हयरा पुव्यसंपाडिया चेव विहिणा पुणो मे संपाडिय ततो मया भणितम्-'यद् भगवत्याज्ञापयति' इति । गतौ तपोवनम् । प्रविष्टा प्रथममेव तापसी, पश्वाच्च मुनिकुमारकाहूतोऽमिति । उपनीतं च मे आसनम् । दृष्टा च मृणालिकावलयहारमुद्वहन्ती नलिनीदलस्रस्तरगता विलासवती । सा च मां दृष्ट्वा व्यलीका मुक्त्वा स्रस्तरमभ्यन्तरं गता । उपविष्टश्चाहम् , संपादितोऽस्तस्या वयस्याभिः तापसकुमारिकाभिः । तापसीसमादेशेन च गृहीत्वा चरणशौच संस्थापयन्ती उत्तरीयं पश्यन्ती वलितकन्धरं दिङ्मुखानि समागता विलासवती । शौचितौ चरणौ । अत्रानरे स्थितो गगनमध्यचारी दिनकरः ज.तश्च स्वनियोगतत्परो मुनिजनः । उपनीतानि पनसादिकानि फलानि, कृता प्राणवृत्तिः । आगता च तापसी । भणितं च तथा -राजपुत्र ! त्वत्सदृशानामाश्रमपदमागतानां कन्दफलमात्राहाराणां प्राणवृत्तिः, वल्कलनिवसनश्च तापसजनः, ततः किं करोत्वतिचिसत्कारम् । तदेषा विलासवती मम जीवितादपि वल्लभतरा पूर्वसंपादितैव विधिना पुनर्मया संपादितेति । भणित्वा वल्कलान्तपिहितानना रोदितुं प्र- १ -विलियविलिया क । २ तएरिसाणं क । ३ -हारपाण-ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy