________________
समराइच्चकहा
॥४२२॥
अझ । ओमए भणियं । रायउत्ति, अलं कोवासकाए, न कोवणो तवस्सिजणो होइ । साहेहि ताव, किं तर तत्थ अउच्चो his as first fare भणियं । सुयं चैव भयवईए । मए भणियं । रायउति, धीरा होहि; अमोहवयणो खु भयवं कुलवई । ता अवस्समासन्नं ते पियं भविस्सइ । ता एहि ताव, गच्छम्ह आसमपर्यं । तओ 'जं भयवई आणवेइ'त्ति पडिसुयं तीए । गयाओ अम्हे आसमपयं । पेसिया य मए तुज्झ अण्णेसणनिमित्तं मुणिकुमारया । अप्पमत्ताय पोराणियकहाविणोएण ठिया अहं रायउत्तिसमी । निवेइयं च मे गुणिकुमार एहिं 'न अम्हेहिं दिट्ठो' ति । तओ अहं रायउत्तिसमी वे निउञ्जिय सयलपरियणं 'न अनो 'सेवाओ' विचिन्तिऊण एगागिणी चेव तुज्झ अन्नेसणानिमित्तं इह आगय म्हि । दंसिओ य में तुमं अवस्सकज्जविणिओगदखाए भवियव्ययाए । ता एहि, गच्छम्ह आसमपयं; जीवावेहि तं कण्ठगयपाणं अबन्धवं कन्नयं ति ।
न्तरप्रवृत्तयाऽपि अनाच्छनं जननीतुल्यायाश्च मे प्रयोजनाकथनमिति । ततो हा धिक्, सर्वमेत्र एतयाऽऽकर्णितमिति लज्जावनतवदनया जल्पितं तथा । भगवति ! न त्वया कुपितव्यम्, लज्जा च मेऽपराध्यति । ततो मया भणितम् - राजपुत्रि ! अलं कोपाशङ्कया, न कोपनः तपस्विजनो भवति । कथय तावत् किं त्वयाऽत्र अपूर्वः कोऽपि अतिथि इति ? । तथा भणितम् - श्रुतमेव भगवत्या । मया भणितम्-राजपुत्रि ! धीरा भव, अमोघवचनः खलु भगवान् कुलपतिः । ततोऽवश्यमासन्नं ते प्रियं भविष्यति । तत एहि तावत् गच्छाव आश्रमपदम् । ततो 'यद् भगवती आज्ञापयति' इति प्रतिश्रुतं तथा । गते आवामाश्रमपदम् । प्रेषिताश्च मया तत्रान्वेषणनिमित्तं मुनिकुमारकाः । अप्रमत्ता च पौराणिककथाविनोदेन स्थिताऽहं राजपुत्रीसमीपे । निवेदितं च मे मुनिकुमारकैः 'नास्माभिर्दृष्टः' इति । ततोऽहं राज पुत्रीसमीपे नियुज्य सकलपरिजनं 'नान्यस्तस्या जीवितोपायः' इति विचिन्त्य एकाकिन्येव तवान्वेषणनिमित्तमिहागताऽस्मि । दर्शितश्च narratवनियोगदक्षया भवितव्यतया । तत एहि, गच्छाव आश्रमपदम् जीवय तां कण्ठगतप्राणामबान्धवां कन्यकामिति ।
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
॥४२२॥
www.jainelibrary.org