SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा * ल पञ्चमो भवो S * ॥४२१॥ | ॥४२१॥ * * पलोहेइ में अज्जउत्तवेसेण कोइ अमाणुसो, आउ सच्चयं चेत्र अज्जउत्तो त्ति । सबहा जं होउ तं होउ । न सक्कुणोमि पुणो पज्जलियमयणाणला अज्जउत्तविरहदुक्खं विसहिउं । ता एयाए अइमुत्तयलयाए उब्बन्धिऊण वावाएमि अताणयं । अप्पमत्ता होज्जह सरीरे अज्जउत्तस्स, साहेज्जह य एवं वुत्तन्तं जगणिनिविसेसाए अयारणवच्छलाए भयवईए । अहं पुण लज्जापराहीणयाए न सक्कुणोमि आचिक्खिउं ति । भणिऊणमारूढा वम्मीयसीहरं, निबद्धो लयापासओ । तओ मए चिन्तियं । नत्थि दुकरं मयणस्स। को तीए गुरुदेवयाणं पणामो, दिन्नो पासओ सिरोहराए, पवत्ता मेल्लिउं अप्पाणयं । एत्थन्तरंमि परित्तायह त्ति भणन्ती गया अहं तीए पासं । अवणोओ से पासओ, भणिया य सा । रायउत्ति, जुत्तं णु इमं लोयन्तरपयट्टाए कि अणापुच्छणं जणणितुल्लाए य मे पओ- यणाकहणं ति । तओ हैद्धी सव्वं चेव एयाए आयणियं ति लज्जावणयवयणाए जंपियं तीए । भयवइ, न तए कुप्पियव्वं लज्जा य ध्वसहृदयया न दत्तं प्रतिवचनम्, वामतया स्वभावेन उत्कटतया सदनस्य न शक्तं मया जल्पितुम् । गता स्तोकं भूमिभागम् । कृत्वा धीरतां पश्यन्त्या च नोपलब्धश्च पृष्ठतः। ततो न जानामि-किमुपेक्षे तं दीर्घायुष्कम् , अथवा हृदयान्मे विनिर्गतः अथवा प्रलोभयति मामार्यपुत्रवेशेण कोऽयमानुषः, अथवा सत्यमेवार्यपुत्र इति । सर्वथा यद् भवतु तद् भवतु । न शक्नोमि पुनः प्रज्वलितमदनानलाऽऽर्यपुत्रविरहदुःखं विसोढुम् । तत एतयाऽतिमुक्तलतया उद्बध्य व्यापादयाम्यात्मानम् । अप्रमत्ता भवेः शरीरे कार्यपुत्रस्य, कथयतं चैतं वृत्तान्तं जननीनिविशेषाया अकारणवत्सलाया भगवत्याः । अहं पुनर्लज्जापराधीनतया न शक्नोम्याख्यातुमिति । णित्वाऽऽरूढा वल्मीकशिखरम, निबद्धो लतापाशः । ततो मया चिन्तितम् नास्ति दुष्कर मदनस्य । कृतस्तया गुरुदेवताभ्यः प्रणामः, दत्तः पाशः शिरोधरायाम् , प्रवृत्ता क्षेप्तुमात्मानम् । अत्रान्तरे परित्रायध्वमिति भणन्ती गताऽहं तस्याः पार्श्वम् । अपनीतस्तस्याः पाशः । भणिता च सा-राजपुत्रि ! युक्तं न्विदं लोका १ पुणो वि स । २ सिहरंमि ख । ३ जुत्तमिमं क, जुत्तमिणं ख । ४ अहद्धी क । ५ लज्जा मे ख । * AHASSAGES He सम०३६ A For Private & Personal Use Only Minelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy