________________
%
काह
पञ्चमो
समराइच्च-द
कहा
भवो
AMAR
।।४२०॥
॥४२०॥
ACTERESTLECT-AL
बाहोल्ललोयणा नीससिऊण दीदीहं निग्गया तोरणाओ। तो मए चिन्तियं । न सोहणो से आगारो । ता पेच्छामि ताव कहि एसा वच्चइ त्ति । जाव य गेण्हिऊण छज्जियं गया कुसुमोच्चयभूमि, तरलतारयं च पयत्ता पुलोइउं । तओ मए चिन्तियं । किं पुण एसा पुलोएइत्ति । जाब पुलोएमाणी य गया असोयबीहियं । कयलिवणन्तरिया य ठिया से अहं मग्गओ। परुण्णा य सा । भणियं च तीए। भयवईओ वणदेवयाओ, एसो खु सो पएसो, जहिं अजउत्तेण तावसि त्ति कलिऊण सविणयं पणमिय म्हि, भणिया य । भयवइ, वडुउ ते तोक.म्म अहं खु पुरिसो सेयवियावत्थव्वओ तामलित्तीओ सोहलदीवं पयट्टो । अन्तराले विवन्नं जाणवतं, अओ एगाई संवुत्तो । ता कहेउ भयवई, को पुण इमो पएसो; किं तार जलनिहितडं, किं वा कोई दीवो; कहिं वा तुम्हाणमासमपयं ति । मए पुण ससज्झसहिययाए न दिन्नं पडिवयणं पामयाए सहावेण उक्कडयाए मयणस्स न तिण्णं मए जंपिउं । गया थेवं भूमिभायं । काऊण धीरयं पुलोएमाणीए न उवलद्धोय पिट्टओ। तान याणामि. किं उपेक्खेमि तं दीहाउयं,आउ हिययाओ मे विणिग्गओ, आउ द्रलोचना निःश्वस्य दीर्घदीर्घ निर्गता तपोवनात् । ततो मया चिन्तितम्-न शोभनस्तस्या आकारः । ततः पश्यामि तावत् कुत्रैषा व्रजतीति । यावच्च गृहीत्वा पुष्पकरण्डिकां गता कुसुमोच्चयभूमिम् , तरलतारकं च प्रवृत्ता द्रष्टुम् । ततो मया चिन्तितम्-किं पुनरेषा पश्यतीति ? यावत् पश्यन्ती च गताऽशोकवीथिकाम् । कदलीवनान्तरिता च स्थिता तस्या अहं मार्गतः। प्ररुदिता च । भणितं च तया-भगवत्यो वनदेवताः! एष खलु स प्रदेशः, यत्र आर्यपुत्रेण तापसीति कलयित्वा सविनयं प्रणताऽस्मि, भणिता च । भगवति ! वर्धतां ते तपःकर्म, अहं खलु पुरुषः श्वेतविकावास्तव्यः तामलिप्तीतः सिंहलद्वी प्रवृत्तः । अन्तराले विपन्नं यानपात्रम् , अत एकाकी संवृत्तः । ततः कथयतु भगवती, कः पुनरय प्रदेशः, किं तावजलनिधितटम्, किं वा कोऽपि द्वीपः, कुत्र वा युष्माकमाश्रमपदमिति । मया पुनः ससा
१ नीससिय क। २ वामयास- क ३ किं मए उप्पक्खियमेयं, ।
Jain Education
For Private & Personal Use Only
पyainelibrary.org