SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ समराहच्चकहा ॥४१९॥ ॥४१९॥ CACAREE मए भणियं । परिचय विसायं, जाव कुलबई आगच्छइ; तओसो बन्धवाणं नईस इ त्ति । पडिसुयं तीए । जाव तो चेव दिवसाओ आरम्भ मन्दायरा देवयापूयाए अणुज्जुत्ता अतिहिबहुमाणे न करेइ कुसुमोच्वयं, न पणमइ हुयासणं, आलिहइ विज्जाहरमिहुणाई, - पुलोएइ सारसजुयलाई, करेइ मणोहवस्स वि मणोरहे जोधणवियारे, नियभत्तारगयइत्थियाणुरायपहाणपोराणियकहासुं च उव्यहइ परिओसं। तओ मए चिन्तियं । अहो से वयविसे सेण उवागय जोव्वणं, जोवणेणं मओ, मरण मयणो, मयणेणं विलासा, विलासेहिं सबहा न सुलहं निब्बियारं जोधणं ति । अवि य न य अत्थि नवि य होही पारणं तिहुयणमि सो जीवो। जो जोव्वणमणुपत्तो वियाररहिओ सया होई॥ बिइयदियहमि य नागवल्लीलयालिङ्गिय पूर्यपायवमवलोइऊण तयासन्नं च सहयरिचयम्मकारयं रायहंसं विहुणियकरपल्लवं 'राजपुत्रि ! किमेतद्'इति । तया भणितम्-अद्य मया बान्धवानां स्मृतम् । मया भणितम्-परित्यज विषादम् , यावत्कुलपतिरागच्छति, ततः स बान्धवान् नेष्यतीति । प्रतिश्रुतं तया । यावद् तत एव दिवसादारभ्य मन्दादरा देवतापूजायामनुयुक्ताऽतिथिबहुमाने न करोति कुसुमोच्चयम् , न प्रणमति हुताशनम् , आलिखति विद्याधरमिथुनानि, पश्यति सारसयुगलानि, करोति मनोभवस्यापि मनोरथान् यौवनविकारान् , निजभर्तृगतस्त्रचनुरागप्रधानपौराणिककथासु च उद्वहति परितोषम् । ततो मया चिन्तितम्-अहो अस्या वयोविशेषेणोपागतं यौवनम्, यौवनेन मदः, मदेन मदनः, मदनेन विलासाः, विलासः सर्वथा न सुलभं निर्विकारं यौवनमिति । अपि च न चास्ति नापि च भविष्यति प्रायेण त्रिभुवने स जीवः । यो यौवनमनुप्राप्तो विकाररहितः सदा भवति ।। द्वितीयदिवसे च नागवल्लीलताऽऽलिङ्गितं पूगपादपमवलोक्य तदासन्नं च सहचरीचाटुकर्मकारक राजहंस विधूतकरपल्लवं वाष्पा१ नइस्सइ क । २ -जुयल ख । ३ उवगयं क । ४ न इव क ५ चूक्पायव- स्त्र, असोयायव-क। ६ चाडुयम्मगारयं क । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy