________________
समराइच्चकहा
॥ ४९८ ॥
तुह तेण समागमो, जीवइ खु सौ दीहाउओ त्ति । तओ परिओसविन्यसणाहं अच्चन्त सोहणमणाचिक्खणीयं अवस्थन्तरमुवगच्छिऊण संकपओ असन्तं पि ओयारिऊण दिन्नं मम कडयजुयलं, पणामिओ य हारलयानिमित्तं सिरोहराए हत्थो, असंपत्तीए य तस्म समागयं से चित्तं, त्रिलिया य एसा । तओ मए भणियं । रायपुत्ति, अलं संभ्रमेणं, उचिया खु तुमं ईइसस्स तुद्विदाणस्स । ता अलं तेव वयगहणेणं ति । तओ 'जं तुमं आणवेसि 'त्ति पडिस्सुयं तीए । तावसकन्नओचिएणं च विहिणा अइकन्तो कोइ कालो । अन्नया गओ य णे भयवं कुलवई धम्मभाउ दंसणत्थं सिद्धपव्त्रयं ति । जाव इओ अईयकइवयदिणंमि गन्तूण एसा कुसुमसामिहेयस्स अइकन्ताए उचियवेला मग्गओ पुलोमाणी अणुफुसियकोलतललग्ग बाहजललवा सेयसलिलधोयगत्ता खीरोयमहणतक्खणुट्टिया विय सिरी अपरिगया आगया आसमपयं । तओ मए पुच्छिया 'रायपुत्ति, किमेयं' ति । तीए भणियं । अञ्ज मर बन्धवाणं सुमरियं तेन श्वेतविकाधिपसुनदर्शनादिकः । ततो मा संतप्यस्व भविष्यति तव तेन समागमः जीवति खलु स दीर्घायुष्क इति । ततः परि तोषविस्मयसनाथमत्यन्तशोभनमवस्थान्तरमुपगत्य संकल्पतोऽसदपि अवतार्थ दत्तं मह्यं कटकयुगलम्, अर्पितच हारलतानिमित्तं शिरोधरायां हस्तः । असंप्राप्त्या च तस्य समागतं तस्याश्चित्तम् व्यलीका चैषा । ततो मया भणितम् - राजपुत्रि ! अलं संभ्रमेण, उचिता खलु त्वमीदृशस्य तुष्टिदानस्य । ततोऽलं तव व्रतग्रहणेनेति । ततो 'यत् त्वमाज्ञापयसि' इति प्रतिश्रुतं तया । तापसकन्योचितेन च विधिनाऽतिक्रान्तः कोऽपि कालः । अन्यदा गतश्च अस्माकं भगवान् कुलपतिर्धर्म भ्रातृदर्शनार्थ सिद्धपर्वतमिति । यावदतोऽतीतकतिपयदिने गत्वैषा कुसुमसामिधेयाय (कुसुम - काष्ठसमूहाय) अतिक्रान्तायामुचितवेलायां मार्गतः पश्यन्ती अनुप्रोच्छितकपोलतललग्नबाष्पजललवा स्वेदसलिलधौतगात्रा क्षीरोदमथनतत्क्षणादुत्थितेव श्रीरिवारतिपरिगताऽऽगताऽऽश्रमपदम् । ततो मया पृष्टा
१ ताव क । २ -गंडा ख ।
Jain Education International
For Private & Personal Use Only
पञ्चमो भवो
॥४१८॥
www.jainelibrary.org.