________________
पञ्चमो
समराइच्च
कहा
भवो
अरऊ
॥४१७॥
॥४१७॥
तं जाणवतं, समासाइयं च इमीए फलहयं । तओ तिर तेण पत्ता इमं कूल अवस्थं च । विवाओ उण, पाविऊण भत्तारं भुचिऊण भोए परलोयसाहणेणं सफलं चेव माणुसत्तणं करिस्सइ त्ति | मए भणियं । भयवं, किन्न वावाइओ से हिययवल्लहो । भयवया भणियं आम ति । मए चिन्तियं 'सोहणं संजायं' ति। अइक्कन्ता सा रयणी। बिइयदियहमि य भणिया मया सा । रायपुत्ति, परिचय विसायं अवलम्बेहि धिई ईइसो एस संसारो । एत्थ खलु सुमिगयसंपत्तितुल्लाओ रिद्धीओ, अमिलाणकुसुममिव खणमेत्तरमणीयं जोवणं, विज्जुविलसिय पिव दिटुनट्टाई सुहाई, अणिचा पियजणसमागम त्ति । तीए भणियं । भयवइ, एवमेयः ता करेहि मे पसायं क्या याणेणं । मए भणिय । रायपुत्ति, अलं तव वयगहणेणं । दुन्निवारणीओ पढमजोषणत्थस्स पाणिणो मयणबाणपसरो । पुच्छिओ य मए दिव्वनाणसूरो तुज्झ वुत्तन्तं चेव भयवं कुलवई। साहिओ य तेण सेयविया हिवसुयदसणाइओ। तामा संतप्प, भविस्मइ ऽचलसार्थवाहस्य हस्ते । प्रवर्तिता तेन निजकूलम् । विपन्नं च तद् यानपात्रम् । समासादितं चानया फलकम् । ततस्त्रिरात्रेण प्राप्तेदं कूलमवस्था च । विपाकः पुनः प्राप्य भर्तारं भुक्त्वा भोगान् परलोकसाधनेन सफलमेव मानुषत्वं करिष्यतीति । मया भणितम् -भगवन् ! किं न व्यापादितस्तस्या वल्लभः ? । भगवता भणितम्-आममिति । मया चिन्तितम्-'शोभनं संजातम्' इति । अतिक्रान्ता सा रजनी । द्वितीयदिवसे च भणिता मया सा। राजपुत्रि ! परित्यज विषादम्, अवलम्बस्व धृतिम् , ईदृश एष संसारः । अत्र खलु स्वप्नसंपत्तितुल्या ऋद्धयः, अम्लानकुसुममिव क्षणमात्ररमणीय यौवनम् , विद्युद्विलसितमिब दृष्ट नष्टानि सुखानि, अनित्याः प्रियजनसमागमा इति । तया भणितम्-भगवति ! एतमेतद्, ततः कुरु मे प्रसाद व्रतत्रदानेन । मया भणितम्-राजपुत्रि ! अलं तव व्रतग्रहणेन । दुनिवारणीयः प्रथमयौवनस्थस्य प्राणिनो मदनबाणप्रसरः। पृष्टश्च मया दिव्यज्ञानसूरस्तव वृत्तान्तं सर्वमेव भगवान् कुलपतिः। कवितश्च
१ चिमीए का २ कूल ईदसं (ईदिसिं) अव-क । ३ -विलसियाई पिव क । ४ ताव क।
555
ता
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org