________________
समराइच्चकहा
॥४१६॥
वया भणियं । सुण । दिट्ठो इमीए मयणमहुसवम्मि तीए चेव नयरीए सेयवियाहिवस्स जसवम्मणो पुत्ती सणकुमारो नाम । [*मोया विया णेण तकरा । ते ये कहचि दिट्ठि वञ्चाविऊण वावाइया से तारणमायण्णियं वयणमणेण । तओ निम्गच्छिण तायज्जाओ कोणमागओ तामलिति । पडिच्छिओ सबहुमाणं ईसाणचन्देण । तओ वसन्तसमए ] कीलानिमित्तं अणङ्गणन्दणं उज्ज णं गच्छमाणो fast sure, समुपनो य से तम्मि अणुराओ । पडिवन्नो तीए एस भत्ता मणोरहेहिं न उण परिणीय त्ति । अइकन्तेसु कइवयदिणेसु वाओ वियाणियमिमीए, जहा सो वावाइओ त्ति । तओ तन्नेहमोहियमणा 'अहं पि खु तम्मि चेव पिउवणे पञ्चत्तमुवयं पितं पेच्छिऊण पाणे परिच्चयामि' ति चिन्तिऊग अङ्कुरत्तसमए पत्ते परियणे एगागिणी चैव निम्गया रायगेहाओ । ओइणा रायमग्गं, गहिया तकरेहिं, गेण्डिऊण आहरणयं विक्कीया बब्बरकूलगामिणो अयलसत्थवाहस्स इत्थे । पयट्टाविया तेण निययकूलं । विवन्नं च एषा कन्यकेति ? भगवता भणितम् - कन्यका द्रव्यतो न पुनर्भावत इति । मया भणितम् - 'कथमिव' ? | भगवता भणितम् शृणु । दृष्टोऽ नया मदनमधूत्सवे तस्यामेव नगर्यां श्वेतविकाधिपस्य यशोवर्मणः पुत्रः सनत्कुमारो नाम । [मोचिता अनेन तस्कराः । ते च कथञ्चिद् दृष्टिं वञ्चयित्वा व्यापादितास्तस्य तातेन, आकर्णितं वचनमनेन । ततो निर्गत्य तातार्यात् कोपेनागतो तामलिप्तीम् । प्रतीष्टः सबहुमान मीशानचन्द्रेण । ततो वसन्तसमये ] क्रीडानिमित्त मनङ्गनन्दनमुद्यानं गच्छन् दृष्टोऽनया, समुत्पन्नश्च तस्यास्तस्मिन्ननुरागः । प्रतिपन्नश्च तया एष भर्ता मनोरथैर्न पुनः परिणीतेति । अतिक्रान्तेषु कतिपय दिनेषु जनरवाद विज्ञातमनया, यथा स व्यापादित इति । ततः तत्स्नेह मोहितमनाः ‘अहमपि खलु तस्मिन्नेव पितृवने पञ्चत्वमुपगतमपि तं ( भर्तारं ) प्रक्ष्य प्राणान् परित्यजामि' इति चिन्तयित्वाऽर्धरात्रसमये प्रसुप्ते परिजने एकाकिन्येव निर्गता राजगेहात् । अवतीर्णा राजमार्गम् । गृहीता तस्करैः । गृहीत्वाऽऽमरणं विक्रीता बर्बर कुलगामिनो* अयं कोष्टान्तर्गतः पाठः कपुस्तकप्रान्तभागे एव ।
Jain Education International
For Private & Personal Use Only
पञ्चमो
भवो
॥४१६ ॥
www.jainelibrary.org