________________
चउत्थो
समराइच्च
कहा
भयो
॥२५२॥
२५२॥
SECAUSA
जामावसेसाएँ रयणीए पादक्खालयनिमित्तमडिओ पायालगम्भीरे समुहम्मि सत्यवाहपुत्तो। ठिया कंचि कालं । कओ तीएल हाहारवो । उडिओ नन्दओ। पुच्छिया एसा 'सामिणि ! किमेयं किमेय'ति । तओ सा अत्ताणमणुताडयन्ती सदुक्खमिव अहिययरं रोविउं पवत्ता । 'हा अज्जउत्त हा अज्जउत्त' ति भणन्ती निवडिया धरणिवढे । तओ नन्दएण संजायासङ्केण सत्यवाहपुत्तसेज्ज निरूविय तमपेक्खमाणेण सगग्गयक्खरं पुणो विवाहिता 'सामिणि, किमयं किमेयं ति । धणसिरीए भणियं-एसो खु अज्जउत्तो आयमणनिमित्तमुडिओ पमायो समुद्दे निवडिओ ति । तओ एयमायण्णिऊण बाहजलभरियलोयणो तन्नेहमोहियमई तम्मि चेव अत्ताणयं पविखविउमाढत्तो नन्दओ, धरिओ. परियणेण । तओ अञ्चन्तसोयाणलजलियमाणसो 'न एत्थ उवायन्तरं कमइ' त्ति विसण्णो । धराविओ तेण बोहित्थो । अन्नेसिऊण गोसे उच्चाइया नगरा, पयट्टो सदुक्खं अहिप्पेयदेसाभिमुद्दो ॥ रजन्यां पादक्षालननिमित्तमुत्थितः पातालगम्भीरे समुद्रे सार्थवाहपुत्रः । स्थिता कंचित्कालम् । कृतस्त या हाहारवः । उस्थितो नन्दकः ।, पृष्टैषा-स्वामिनि ! किमेतद् किमेतद्' इति । ततः साऽऽत्मानमनुताडयन्ती सदुःखमिव अधिकतरं रोदितुं प्रवृत्ता । 'हा आर्यपुत्र ! हा आर्यपुत्र !' इति भणन्ती निपतिता धरणीपृष्ठे । ततो नन्दकेन संजाताशङ्केन सार्थवाहपुत्रशय्यां निरूप्य तमप्रेक्षमाणेन सगद्गदाक्षरं पुनरपि व्याहृता 'स्वामिनि ! किमेतद् किमेतद्' इति । धनश्रिया भणितम्-एष खलु आर्यपुत्र आचमननिमित्त मुत्थितः प्रमादतः समुद्रे निपतित इति । तत एवमाकर्ण्य बाष्पजलभृतलोचनस्तत्स्नेहमोहितमतिस्तस्मिन्नेवात्मानं प्रक्षिप्तुमारब्धो नन्दकः । धृतः परिजनेन । ततोऽत्यन्तशोकानलज्वलितमानसः 'नात्रोपायान्तरं क्रमते' इति विषण्णः । धारितस्तेन बोहित्थः । अन्वेष्य प्रातरुत्त्याजिता नाङ्गराः, प्रवृत्तः सदुःखमभिप्रेतदेशाभिमुखः ।
१ पाउक्खा क-ग
Jain Education International
For Private & Personal use only
www.jainelibrary.org