________________
समराइच्च-18
कहा
चउत्थो भवो
॥२५॥
॥२५
भण्डं । उवणीया धणस्स वेजा। पारद्धो उक्कमो । तज्जोगदाणओ न य से वाही अवेइ । तओ चिन्तियं नन्दएणं । न नियदेसमपत्तस्स इमस्त एस वाही अवेइ ति, तओ न जुत्तमिह कालमक्खिविउं । तओ निओइयं भण्डं, गहियं च पडिभण्डं, सज्जियं जाणवतं । दिवो नरवई, संपूरओ तेण । पयट्टो नियदेसमागन्तुं ॥ ___ अइक्कन्तेसु कइवयपयाणएसु चिन्तियं धणसिरीए । कहं न विवन्नो एसो । सदेसमुत्रगयाए य दुल्लहो एयस्स वावायणोवाओ, जीवमाणो य एसो निच्चे मे हिययसल्लभूओ त्ति । ता इमं एत्थ पत्तकालं । ठाइ चेव एसो पादक्खालयंमि रयणीए, तो इममि चेव जलयरसत्तभासुरे सायरे पक्खिवामि नि । पक्खित्तो य एसो चवलभावओ जाणवत्तस्स अन्धयारयाए रयणीए तहभट्ठो चेव निस्संसयं न भविस्सइ। एवं च कर समाणे एसो वि नन्दओ मे सासओ भविस्सह ति चिन्तिऊण संपाइयं धणसिरीए जहासमीहियं । पक्खित्तो नरपतिमवलोकितुम् । बहु मतो राज्ञा । इत्तमावासस्थानम् । अवतारितं भाण्डम् । उपनीता धनस्य वैद्याः प्रारब्ध उपक्रमः। तद्योगदानतो न च तस्य व्याधिरपैति । ततश्चिन्तितं नन्दकेन । न निजदेशमप्राप्तस्यास्य एष व्याधिरपैतीति, ततो न युक्तमिह कालमाक्षेप्तुम् । ततो नियोजितं (विक्रीत) भाण्डम् , गृहीतं च प्रतिभाण्डे, सज्जितं यानपात्रम् , दृष्टो नरपतिः, संपूजितस्तेन, प्रवृत्तो निजदेशमागन्तुम् ।
अतिक्रान्तेषु कतिपयप्रयाणकेषु चिन्तितं धनश्रिया । कथं न विपन्न एषः । स्वदेशमुपगतया च दुर्लभ एतस्य व्यापादनोपायः । जीवश्च एष नित्यं मे हृदयशल्यभूत इति । तत इदमत्र प्राप्तकालम् । तिष्ठत्येव एष पादक्षालने रजन्याम्, ततोऽस्मिन्नेव जलचरसत्त्वभासुरे सागरे प्रक्षिपामीति । प्रक्षिप्तश्च एष चपलभावतो यानपात्रस्य अन्धकारतया रजन्यां तथाभ्रष्ट एव निःसंशयं न भविष्यति । 'एवं च कृते सति एषोऽपि नन्दको मे शाश्वतो भविष्यति' इति चिन्तयित्वा संपादितं धनश्रिया यथासमीहितम् । प्रक्षिप्तो यामावशेषायां
१ दियहेसु ख । २ णिच्चमेव ख । ३ पत्तयालं ख । ४ पाउखा ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org