________________
समराइच्च
कहा
456
वउत्थो
भवो
॥२५॥
॥२५॥
SARACCESS
जीवियं सव्वसत्ताणं चेव विसेसओ वाहिपीडियसरीराणं अम्हारिसाणं ति । अहिटेहि इमं रित्यं, तुम चेव एत्थ नायगो, समुत्तिण्णस्स य मे भयवन्तं जलनिहिं पच्छन्नस्सेव जहोचियं उवकम करेजासि । तओ जइ मे रोगावगमो भविस्सइ, तो सुन्दरं चेव, अन्नहा उ तायमुकयं बहुमन्नमाणेण ममं च भाउयसिणेहं पावियवातए बन्धवाणं एसा भत्तारवच्छला धणसिरी । सुन्दरि, तए वि य इमो मोनूण पावं अहं विय दडब्बो, न खण्डियव्वं इमस्स वयणं । एत्थन्तरम्मि सक्खं चेव परुनो नन्दोधणसिरी य कइयवेणं। धणेण भणियं-वयंस नन्दय, न एस कालो विसायस्सता अवलम्बेहि पोरुसं,उज्झेहि काउरिसबहुमयं किलीवत्तणं नियमेहि निययहिययंमि कालोचियं कज्ज। मुन्दरि, तुम पि परिचय इत्थीयणहिययरायहाणिसोय, विसुमरेहि चिन्तायासकारिणं सिणेहं, अवलम्बेहि कज्ज। एत्थ खलु सो पुरिसो इत्थिया वा पसंसिज्जइ, जो कालन्न् । कालन्नू य सन्तो उच्छाहवन्तो अवस्समावयं लोइ ति । तओ पडिवन्नमणेहिं धनसासणं ।। पत्ताणि महाकडाहं नाम दीवं । गओ नन्दओ घेत्तण पाहुडं नरवइमवलोइउं । बहुमनिओ राइणा । दिनमावासत्थामं । ओयारियं षतो व्याधिपीडितशरीराणामस्मादृशामिति । ततोऽधितिष्ठ इ रिक्थम् , त्वमेवात्र नायकः, समुत्तीर्णस्य च मे भगवन्तं जलनिधि प्रच्छन्नस्यैव यथोचितमुपक्रमं कुर्याः। ततो यदि मे रोगापगमो भविष्यति ततः सुन्दरमेव, अन्यथा तु तातसुकृतं बहु मन्यमानेन मम च भ्रातृस्नेह प्रापयितव्या वया बान्धवानामेषा भर्तृवत्सला धनश्रीः। सुन्दरि! त्वयाऽपि चायं मुस्त्वा पापं अहमिव द्रष्टव्यः, न खण्डितव्यमस्य वच नम् । अत्रान्तरे सदुःखमेव प्ररुदितो नन्दकः, धनश्रीश्च कैतवेन । धनेन भणितम्-वयस्य नन्दक ! न एष कालो विषादस्य, ततोऽवलम्बस्व पौरुषम् , उज्झ कापुषबहुमतं क्लीबत्वम्, नियमय निजहृदये कालोचित कार्यम् । सुन्दरि! त्वमपि परित्यज स्त्रीजनहृदयराजधानीशोकम् , विस्मर चिन्ताऽऽयासकारिणं स्नेहम् , अवलम्बस्व कार्यम् । अत्र खलु स पुरुषः स्त्री वा प्रशस्यते यः कालज्ञः । कालज्ञश्च सन् उत्साहवान् अवश्यमापदं लङ्घयतीति । ततः प्रतिपन्नमाभ्यां धनशासनम् । प्राप्ता महाकटाहं नाम द्वीपम् । गतो नन्दको गृहीत्वा प्राभृतं
ECASSASSIS
Jain Education International
For Private & Personal use only
www.jainelibrary.org