________________
चउत्यो
समराइच्चकहा
भवो
॥२४९॥
॥२४९॥
रोयइ से भोयणं, पाहिजइ तिसाए, न चिट्ठइ पीयमुदयमुदरंमि। तओ विसण्णो धणो। चिन्तियं च तेण । किमेवमयण्डे चेव पावविलसियं । अहवा नत्थि अयालो पावविलसियस्स । ता किं करेमि ?। उत्तम्मइ मे परियणो, विसण्णा धणसिरी, पन्चायवयणो य नन्दओ। तो किं इमम्मि चेव रयणायरे वावाएमि अप्पाणयं ति । अहवा न एवमेएसिं सुहं होइ, अवि य अहिययरं दुहं ति । न य अकयपडियारस्स इमं कापुरिसचेट्ठियं जुज्जइ । भणियं च अम्बाए 'अविसाइणा होयव्यं' ति । पच्चासन्नं च जहासमीहियं अवरकूलं । ता इमं ताव एत्थ पत्तकालं, नन्दयं चेव भण्डसामित्तणे निउचामि। विचित्ताणि खु विहिणो विलसियाणि । को जाणइ, किं भविस्सइ त्ति? ॥ सो य ताव तायमुकयं मम य भाइणेहं बहु मनमाणो एयं धणसिरि बन्धवहत्थगयं करिस्सइ ति। चिन्तिऊण भणिओ य तेणं नन्दओ धणसिरी य । वयंस नन्दय, कम्मपरिणइवसेण एसा मे अवस्था, पच्चासन्नं च जहिच्छियं अवरकूलं, अणेगावायपीडियं च महाव्याधिना । जातं तस्य महोदरम, परिशुष्कौ भुजौ, उच्छूनं बदनम् , गण्डिके (गलिते ?) जले, स्फुटितौ करचरणौ, न रोचते तस्य भोजनम्, बाध्यते तृषा, न तिष्ठति पीतमुदकमुदरे । ततो विषण्णो धनः । चिन्तितं च तेन-किमेवमकाण्डे एव पापविलसितम् । अथवा नास्ति अकालो पापविलसितस्य । ततः किं करोमि ? उत्ताम्यति मे परिजनः, विषण्णा धनश्रीः, म्लानवदनश्च नन्दकः । ततः किमस्मिन्नेव रत्नाकरे व्यापादयाम्यात्मानमिति । अथवा न एवमेतेषां सुखं भवति, अपि च अधिकतरं दुःखमिति । न चाकृतप्रतिकारस्येदं कापुरुषचेष्टितं युज्यते । भणितं चाम्बया 'अविषादिना भवितव्यम्' इति । को जानाति किं भविष्यतीति । तत इदं तावत्र प्राप्तकालम् , नन्दकमेव भाण्डस्वामित्वे नियुनज्मि । विचित्राणि खलु विधेविलसितानि । को जानाति किं भविष्यतीति । एष च तावत् तातसुकृतं मम च भ्रातृस्नेहं बहु मन्यमान एतां धनश्रियं बान्धवहस्तगतां करिष्यतीति । चिन्तयित्वा भणितश्च तेन नन्दको धनश्रीश्च । वयस्य नन्दक ! कर्मपरिणतिवशेन एषा. मेऽवस्था, प्रत्यासन्नं च यथेष्टमपरकुलम् , अनेकापायपीडितं च जीवितं सर्वसत्त्वानामेव, विशे
RA
Jain Education Themational
For Private & Personal Use Only
www.jainelibrary.org