SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥२४८॥ धवल सियast || तो लङ्घिडं पव कच्छकरिमयरनियर तिमिकलियं । सउलाउलदेसं पायातलं व गम्भीरं ॥ जलगयजलहर पडिमा पडिवारणदंसणेण अच्चत्थं । दप्पुधुरकरिमयरुच्छलन्तसंखोहियतरङ्गं ॥ वेला ललवली हर निण्णगन्धव्त्रमिहुणरमणिज्जं । हीरिन्दनी लमरगयम ऊह परिरञ्जियजलोहं || मच्याच लदरिमन्दिरनिसण्णसिद्धवहुपुलइयसुवेलं । कप्पूरसण्डमण्डियम हिन्द करिदलिय वियडतडं ॥ पवणधुयजललवाह यस इस रसन्ततीरतालवणं । विदुमलयाहिरामं सिन्धुवई पवणवेगेण ॥ एवं च जाव कइवयदि यहे (हा) गच्छन्ति, ताव दिनो घणसिरीए जोओ पुण्यवण्णिओ घणस्स । गहिओ य एसो थेवदियहेहिं चेव पडियारो महावाहिणा । जाये से महोयरं, परिसुक्काओ भूयाओ, उस्सूणं वयणं, गण्डियाओ जङ्घाओ, फुडिया करचरणा, न सितपटः । ततो (यानपात्र) लङ्घितुं प्रवृत्तं कच्छपकरिमकरनिकरतिमिकलितम् । शङ्खकुलाकुलदेशं पातालतलमिव गम्भीरम् ॥ जलगतजलधरप्रतिमप्रतिवारणःर्शनेन अत्यर्थम् । दप्पधुर करिमकरोच्छल संक्षोभिततरङ्गम् ॥ वेलाकुललबली गृहनिषण्णगान्धर्वमिथुनरमणीयम् । हीरेन्द्रनीलम र कतमयूखप्रति रञ्जितज लौघम् ॥ मलयाचलदरीमन्दिरनिषण्णसिद्धवधूप्रलोकितसुवेलम् । कर्पूरषण्डमण्डित - महेन्द्र करिदलितविकटतम् ॥ पवनधूत - जललवाहत - सदासरसत्तीरता लवनम् । विद्रुमलताभिरामं सिन्धुपति पवनवेगेन || एवं यावत् कतिपयदिवसा गच्छन्ति तावद् दत्तो धनश्रिया योगः पूर्ववर्णितो धनस्य । गृहीतश्च एष स्तोकदिवसैरेव अकृतप्रतिकारो १ वच्चन्ति ख Jain Educational For Private & Personal Use Only चउत्थो भवो ॥ २४८ ॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy