SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ समराइच कद्दा चउत्यो भवो ॥२५३॥ ॥२५३॥ इओ य सो सत्यवाहपुत्तो पडणसमणन्तरमेव समासाइयपुवभिन्नवोहित्यफलगो सतरत्तेग समुत्तरिऊण सायरं लवणजलासेवणविगयवाही संपत्तो तीरमायं । उत्तिण्णो सायराओ पुणो जायमिव अत्ताणयं मनमाणो उवविठ्ठो तिमिरपायवसमीवे । चिन्तियं च तेणंअहो मायाबहुलया इत्थियावग्गस्स,अहो निसंसया धणसिरीए, अहो असरिसो ममोवरि वेराणुबन्धो, अहो लहुइयं उभयकुलमिमीए। ता किं पुण से इमस्स ववसायस्स कारणं? । अहवा अविवेयवहुले इत्थियायणे को कारणं पुच्छइ ति? । इत्थिया हि नाम निवासी दोसाणं, निमित्तं साहसाणं, उप्पत्ती कवडाणं, खेतं मुसावायस्त, दुवारं असेयमग्गस्स, आययणमावयाणं, सोवाणं नरयाणं, अग्गला कुसलपुरपवेसस्स । ता कि इमिणा चिन्तिएणं, कजं चिन्तेमि । न एस कालो एयस्स आलोचियव्वस्स, अवि य उच्छाहस्स। 'उच्छाहममुश्चमाणो पुरिसो अवस्सं चेव ववसायाणुरूवं फलं पावेइ, न य अतीयवत्थुचिन्ता दढे कायन्व' ति वुडवाओ । थे चिमं पओयणं पुरिसस्स, गरुयं च जणणिजणया ते य मे सुन्दरा चेव त्ति चिन्तिऊण उढिओ पायवसमीवाओ । गओ थेवं भूमिभाग। इतश्च स सार्थवाहपुत्रः पतनसमनन्तरमेव समासादितपूर्वभिन्नबोहित्थफलकः सप्तरात्रेण समुत्तीर्य सागरं लवणजलासेवनविगतव्याधिः संप्राप्तस्तीरभागम् । उत्तीर्णः सागरात् पुनर्जातमिवात्मानं मन्यमान उपविष्टः तिमिरपादपसमीपे । चिन्तितं च तेन-'अहो मायाबहुलता स्त्रीवर्गस्य, अहो ! नृशंसता धनश्रियः, अहो ! असदृशो ममोपरि वैरानुबन्धः, अहो ! लघु कृतमुभयकुलमनया । ततः किं पुनस्तस्या अस्य व्यवसायस्य कारणम् ? अथवा अविवेकबहुले स्त्रीजने कः कारणं पृच्छति इति ? । स्त्री हि नाम निवासो दोषाणाम् , निमित्तं साहसानाम् , उत्पत्तिः कपटानाम् , क्षेत्रं मृषावादस्य, द्वारमश्रेयोमार्गस्य, आयतनमापदाम् , सोपानं नरकाणाम् , अर्गला कुशलपुरप्रवेशस्य । ततः किमनेन चिन्तितेन ? कार्य चिन्तयामि, न एष काल एतस्यालोचितव्यस्य, अपि चोत्साहस्य । 'उत्साहममुश्चन् पुरुषोऽवश्यमेव व्यवसायानुरूपं फलं प्राप्नोति, न चातीतवस्तुचिन्ता दृढं कर्तव्या' इति वृद्धवादः । स्तोकं चेदं प्रयोजनं पुरुषस्य, गुरुकं जननीजनको, तौ च मे सुन्दरी सम०२२ Jain 3.0cation UDI nal For Private & Personal Use Only hinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy