________________
समराइच
चउत्थो
कहा
भवो
॥२५४॥
| ॥२५४॥
OSTEOPOROSERGIO
| दिवाय तेणं वहणभङ्गविवनाए सावत्थीनरवइस्स सीहलदीवगामिणीए ध्याचेडियाए[तीसे चेव पिउसन्तिगा चेडिया तीसे समप्पिया भण्डारिणीए,विवन्नम्मि य तंमि वहणए समुद्दवीईहिं पत्तिया कूले पञ्चत्तमुवगया सा चेडी तमुद्देसागरण दिट्ठा य तेणं तीसे] उत्तरीयदेसंमि तमुद्देसमुज्जोवयन्ती तेल्लोकसारा नाम रयणावलि ति। अबुज्झमाणेण य इमं वुत्तन्तं 'परकेरिगाए वि इमीए ववहरित पुणो इणमेव उद्दिसिय कुसलपक्खं करेस्सामि' ति चिन्तिऊण गहिया य तेणं। पयट्टो विसयसंमुहं । दिट्ठो य तेणं जययवइयरविमोइओ पवनकावालियवओ सुसिद्धगारुडमन्तो मन्तसाहणत्थं चेव समुद्दतडमहिवसन्तो महेसरदत्तो । तेण बि एसो त्ति पञ्चभिन्नाओ। तेणं भणिओ य-सत्थवाहपुत्त, कुओ तुम,कहं वा ते ईइसी अवस्था ? । तओ 'न गेहदुच्च रियमन्नस्स पयासिउं जुज्जइ'त्ति चिन्ति ऊण भणियं धणेणं । जलनिहीओ अहै, वहणविओगी ममेयं ईदिसी अवत्थ त्ति । महेसरदत्तेण भणियं । अबहिओ विही उन्नयाणं एव-इति चिन्तयित्वा उत्थितः पादपसमीपात् । गतः स्तोकं भूमिभागम् । दृष्टा च तेन वहनभङ्गविपन्नायाः श्रावस्तीनरपतेः सिंहलद्वीपगामिन्या दुहितचेटिकायाः [तस्या एव पितृसत्का चेटिका तस्याः समर्पिता भाण्डागारिण्याः, विपन्ने च तस्मिन् वहनके समुद्रवीचिभिः क्षिप्ता कूले पञ्चत्वमुपगता सा चेटी, तमुद्देसमागतेन दृष्टा च तेन तस्याः] उत्तरीयदेशे तमुद्देशमुद्दयोतयमाना त्रैलोक्यसारा नाम रत्नावली इति । अबुध्यमानेन चे वृत्तान्तं परकीययाऽप्यनया व्यवहार्य पुनः पुनरिदमेवोद्दीश्य कुशलपक्षं करिष्यामि' इति चिन्तयित्वा गृहीता तेन । प्रवृत्तो विषयसंमुखम् । दृष्टश्च तेन हातकारख्यतिकरविमोचितः प्रपन्नकापालिकवतः सुसिद्धगारुडमन्त्रो मन्त्रसाधनार्थमेव समुद्रतटमधिवसन् महेश्वरदत्तः । तेनापि एष इति प्रत्यभिज्ञातः । तेन भणितश्च-सार्थवाह पुत्र ! कुतस्त्वम् , कथं वा ते ईदृशी अवस्था ? ततो 'न गेहदुश्चरितमन्यस्य प्रकाशितुं युज्यते' इति चिन्तयित्वा भणितं धनेन-जलनिधितोऽहम् , वहन वियोगतो ममेयमीदृशी अवस्था
१ अयं कोष्ठान्तर्गतः पाठोऽधिकः खपुस्तके हरितालेन परिमार्जितश्च
RESOURCES RESSOS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org