________________
समराइच
कहा
चउत्थो भवो
॥२५५॥
GARIKAA
| ॥२५५॥
भड्रेस,सुचञ्चला सिरि' ति सच्चो लोयवाओ । किलेसायासबहुलो गिहवासो,जेण भवओ वि कप्पपायवस्स विय परहियसंपायणामेतफलजम्मस्स ई दिसी अवत्थ त्ति । अहवा थेवमेयं । पणट्ठो वि ससी कालजोगओ अचिरेण चेव संपुण्णयं पावई, विसमदसाविभाए य वट्टमाणा देवा वि परिकिलेसभाइणो हवन्ति,किमङ्ग पुण मच्चलोयवासी जणो। ता न तर संतप्पियन्वं । आवयाए वज्जकढिणहियया चेव महापुरिसा इवन्ति । उवयारिगी य आवया;जओ नजइ इमीए सज्जणासज्जणविसेसो, लक्खिज्जए अणुरत्तेयरपरियणो गम्मन्ति अत्तणो भागधेयाणि,निव्वडइ निच्चपच्छनो पुरिसयारो। णाऽणलमसंपत्तस्स कालागरुस्स सबहा गन्धोवलद्धी हवइ । 'न चिरकालठाइणी य एसा आवय' त्ति लक्खणाओ अवगच्छामि त्ति । अन्नं च-भवओ विहवो व साहारणो चेव मे एस खणमेत्तपीडागरो परिकिलेसो। परिचत्तसव्वसङ्गो य संपयमहं । ता किं ते उवगरेमि ?। तहा वि गेण्हाहि एयं पढियमेतसिद्धं तक्खयाहिदहस्स वि पाणधारयं भयवया विणयाणन्दणेण पणीयं गारुडमन्तं ति । भविस्सइ य इमिणा वि भवओ सविहवेण विय परमत्थसंपायणं ति । इति । महेश्वरदत्तन भणितम्-'अवहितो विधिरुन्नतानां भङ्गेषु, सुचञ्चला श्रीः' इति सत्यो लोकवादः । क्लेशायासबहुलो गेहवासः, येन भवतोऽपि कल्पपादपस्येव परहितसंपादनमात्रफलजन्मन ईदृशी अवस्थेति । अथवा स्तोकमिदम् । प्रनष्टोऽपि शशी कालयोगतोऽचिरेणैव संपूर्णतां प्राप्नोति । विषमदशाविभागे च वर्तमाना देवा अपि परिक्लेशभाजो भवन्ति, किमङ्ग पुनर्मर्त्यलोकवासी जनः । ततो न त्वया संतप्तव्यम् । आपदि वज्रकठिनहृदया एव पुरुषा भवन्ति । उपकारिणी चापद्, यतो ज्ञायतेऽनया सज्जनासज्जनविशेषः, लक्ष्यते अनुरक्तेतरपरिजनः, गग्यन्ते आत्मनो भागधेयानि, निष्पद्यते नित्यप्रच्छन्नः पुरुषकारः । नानलमसंप्राप्तस्य कालागुरोर्गन्धोपलब्धिर्भवति । न चिरकालस्थायिनी चैषाऽऽपद्' इति लक्षणतोऽवगच्छामीति । अन्यच्च-भवतो विभव इत्र साधारण एव मे एष क्षणमात्रपीडाकरः परिक्लेशः । परित्यक्तसर्वसंगश्च साम्प्रतमहम् । ततः किं तवोपकरोमि ? तथापि गृहाणतं पठितमात्रसिद्धं तक्षकाहिदष्टस्यापि प्राणधारक
EKHABARNAGARASTRA
W
AST
inelibrary.org
Jain Education
For Private & Personal Use Only