SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 4-4 समराइच- कहा PAT चयो भवो ॥२५६॥ ॥२५६॥ धणेण चिन्तियं-अहो से अकारणवच्छलत्तणं । अहवा दुहियसत्तवच्छलो चेव मुणिजणो होइ। उ(अ)वियाकओवयारो य कहमह- [ मिमस्स सन्तियं गेण्हामि त्ति चिन्तिऊण भणियं च तेणं-भयवं, अणुग्गिहीओ म्हिः मम कुसलचिन्तणं चेव भयवओ उवयारो। न तवस्सिजणाणुग्गिहीओ अकल्लाणं पावइ । पमाइणो य गिहत्था हवन्ति, उग्गाओ य मन्तदेवयाओ । ता अलं मे मन्तेण । महेसरदत्तेण भणियं-सोमदेवओ निप्पच्चवाओ क्खु एसो। धणेण भणियं-तहा वि अलमिमेणं ति । महेसरदत्तेण चिन्तियंअहो महाणुभावया सत्थवाहपुत्तस्स । नृणमहमणेण न पच्चभिन्नाओ, तो अकओवयारितणेण उवरोहसीलयाए न एयं गेण्हइ । ता पयासेमि से अप्पाणयं । चिन्ति ऊणं भणियं च तेण-सत्यवाहपुत्त, सुमरेहि मं तामलित्तीए जूययरवइयरविमोइयं महेसरदत्तं । ता अलमन्नहा वियप्पिएणं । गेण्हाहि एयं,अन्नहा महई मे पीडा समुप्पज्जइ त्ति । तओ सुमरिऊण वुत्तन्तं से कयत्थो एसो'त्ति चिन्तिभगवता विनतानन्दनेन प्रणीतं गारुडमन्त्रमिति । भविष्यति चानेनापि भवतः स्वविभवेनेव परार्थसंपादनमिति । धनेन चिन्तितम्अहो ! अस्याकारणवत्सलत्वम्, अथवा दुःखितसत्त्ववत्सल एव मुनिजनो भवति । अपि च-'अकृतोपकारश्च कथमहमस्य सत्कं गृह्णामि' इति चिन्तयित्वा भणितं च तेन-भगवन् ! अनुगृहीतोऽस्मि, मम कुशलचिन्तनमेव भगवत उपकारः । न तपस्विजनानुगृहीतोऽकल्याणं | प्राप्नोति । प्रमादिनश्च गृहस्था भवन्ति, उपाश्च मन्त्रदेवताः, ततोऽलं मे मन्त्रेण ? । महेश्वरदत्तेन भणितम्-सौम्यदेवतो निष्प्रत्यवायः खल्वेषः । धनेन भणितम्-तथापि अलमनेनेति । महेश्वादत्तेन चिन्तितम्- अहो ! महानुभावता सार्थवाहपुत्रस्य, नूनमहमनेन न प्रत्यभिज्ञातः, ततोऽकृतोपकारित्वेनोपरोधशीलतया नंत गृह्णाति । ततः प्रकाशयामि अस्थात्मानम्-इति चिन्तयित्वा भणितं च तेनसार्थवाहपुत्र ! स्मर मां तामलिप्त्यां द्यूतकारव्यतिकरविमोचितं महेश्वरदत्तम् , ततोऽलमन्यथा विकल्पितेन । गृहाणैतम् , अन्यथा १ उवयाक० ख गृहस्था भवन्ति नति। महेश्वरदत्तेन विकाशयामि अस्थान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy