________________
समराइच
कहा
चउत्थो
भवो
॥२५७॥
| ॥२५७॥
ऊण 'हवाइ महई एयस्स पीड' त्ति अवयच्छिय तदुवरोह भीरुणा भणिय धणेणं-भयवं, जे तुम्भे आणवेह । ती दिन्नो महेसरदतेण मन्तो, गहिओ धणेणं । गया तवोवणं । फणसादीएहिं कया पाणवित्ती। ठिओ एगदिवसं । अहिवन्दिऊग महेसरदत्तं पेसिओ य तेणं पयट्टो विसयसंमुहं । नारङ्गाइसंपाइयाहारो य पयत्तगोवियरयणावली कालक्कमेग पत्तो सावत्थि ति।
तीए य नयरीए तीए चेव रयणीए राइणो वियारधवलस्स तकरहिं मुटुं भण्डायारं । तन्निमित्तं घेप्पन्ति भुयङ्गप्पाया नयवासिणो अन्ने य कप्पडियादओ त्ति । निजन्ति मन्तिपुरओ मुञ्चन्ति य परिक्खिउं । तओ सो धणो एयमायण्णिऊण दुवारओ चेव अन्नओ गच्छमाणो गहिओ निउत्तपुरिसेहि, भणिओ य 'भद्द, कओ तुम ति?। तेण भणियं-'सुसम्मनयराओ'। तेहि भणियं-कहिं वच्चिहिसि? तेण भणियं-अग्गो गओ आसि, संपयं तं चेव वच्चिहामि त्ति । तेहिं भणिय-भद्द, न तर कुप्पियव्वं ति; अन्ज खु महती मे पीडा समुत्पद्यते-इति । ततः स्मृत्वा वृत्तान्त तस्य 'कृतार्थ एषः' इति चिन्तयित्वा 'भवति महती एतस्य पीडा' इत्यवगत्य तदुपरोधभीरुणा भणितं धनेन-भगवन्तः ! यद् यूयमाज्ञापयत । ततो दत्तो महेश्वरदत्तेन मन्त्रः, गृहीतो धनेन । गतौ तपोवनम् । पनसादिभिः कृता प्राणवृत्तिः । स्थित एकदिवसम् । अभिवन्द्य महेश्वरदत्तं प्रेषितश्च तेन प्रवृत्तो विषयसंमुखम् । नारङ्गादिसंपादिताहारश्च प्रयत्नगोपितरत्नावलिः कालक्रमेण प्राप्तः श्रावस्तीमिति ।
तस्यां च नगर्या तस्यामेव रजन्यां राज्ञो विचारधवलस्य तस्करैर्मुष्टं भाण्डागारम् । तन्निमित्तं गृह्यन्ते भुजङ्गप्राया नगरवासिनोऽन्ये च कार्पटिकादय इति । नीयन्ते च मन्त्रिपुरतो मुच्यन्ते च परीक्षितुम् । ततः स धन एवमाकर्ण्य द्वारत एवान्यतो गच्छन् गृहीतो नियुक्तपुरुषैः, भणितश्च भद्र ! कुतस्त्वमिति । तेन भणितम् । 'सुशर्मनगरात् । तैर्भणितम्-क्व ब्रजिष्यसि ? तेन भणितम्-अग्रतो गत आसम् , साम्प्रतं तदेव व्रजिष्यामीति । तैर्भणितम्-न त्वया कुपितव्यमिति, अद्य खलु राज्ञो विचारधवलस्य केनचिद् मुष्टं भाण्डा
RESPEECRETECER:CALCIT
Jain education
Jan 34
al
For Private & Personal Use Only
H
Dahelibrary.org