SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ चउत्थो भवो ॥२५८॥ दि राइणो वियारधवलस्स केहिचि मुटुं भण्डायारं । तनिमित्तं च कप्पडिया तुम्भेहिं आणेयब्व' ति निउत्ता अम्हे। ता एहि, वच्चामो समराइच. कहा मन्तिगेहं ति । धणेण भणिय-भद, अहमियाणि चे वेहागभो, नाहं एयकम्मयारी । ता किं तहिं गएणं । तेहिं भणिय-निद्देसगारिणो अम्हे, ता अवस्सं गन्तव्वं ति। अणिच्छमाणो वि हियएण नीनो मन्तिगेहं, दंसिओ मन्तिस्स, भणिओ य तेणं-'भद्द कओ तुमं? ॥२५८॥ तेणं तं चेव सिद्रं ति । मन्तिणा भणियं-किं ते पाहेयमन्नं वा ? तो तेण लोहअन्नाणमोहियमणेणं अवियारिऊणं आयई भणियं निधियप्पेणं 'न किंचि संसणिज्नं ति । मन्तिणा भणियं 'फुडं मन्तेजासि । तेण भणियं-किं भवओ वि अन्नहा निवेईयइ त्ति । मन्तिणा भणियं-जह एवं, ता गच्छ। तओ गच्छमाणो तत्थेव भवणङ्गणे कहिंचि पमायछुडिएण गहिओ वेन्दुरापवङ्गमेण । फालियं से निवसणं । एत्थन्तरंमि तमुद्देसमुज्जोययन्ती सत्तरिसिमाला विय निवडिया उड्रिगाओ तेलोक्कसारा रयणावलि त्ति । दिवा मन्तिणा, मोयावियो पवङ्गमाओ, गहिया रयणावली पच्चभिन्नाया य । भिन्न मन्तिदिययं । नूणं अकुसलं रायध्याए, अन्नहा कुओ गारम् । तन्निमित्तं च 'कार्पटिका युष्माभिरानेतव्याः' इति नियुक्ता वयम् । तत एहि, व्रजामो मन्त्रिगृहमिति । धनेन भणितम्-भद्र ! अहमिदानीमेवेहागतः, नाहमेतत्कर्मकारी, ततः किं तत्र गतेन ?। तैर्भणितम्-निर्देशकारिणो वयम् , ततोऽवश्य गन्तव्यमिति । अनिच्छअपि हृदयेन नीतो मन्त्रिगृहम् , दर्शितो मन्त्रिणः, भणितश्च तेन-भद्र ! कुतस्त्वम् ? तेन तदेव शिष्टमिति । मन्त्रिणा भणितम्-किं तब पाथेयमन्यद् वा? ततस्तेन लोभाज्ञानमोहिमनसाऽविचार्य आयति भणितं निर्विकल्पेन-'न किंचित् शंसनी यमिति । मन्त्रिणा भणितम्'स्फुटं मन्त्रयेः' । तेन भणितम्-किं भवनोऽप्यन्यथा निवेद्यते इति । मन्त्रिणा भणितम्-यद्येवं ततो गच्छ। ततो गच्छन् तत्रैव भवनाङ्गणे कथंचित् प्रमादात् छुटितेन गृहीतो मन्दुराप्लवङ्गमेन । स्फाटितं तस्य निवसनम् । अत्रान्तरे तमुद्देशमुद्द्योतयन्ती सप्तर्षिमालेब १ बन्दुरा० ख । २ ओड्ढिगाओ ग, उवट्टगाओ क । Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy