SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ समराइच चउत्यो भवो ॥२५९॥ CARRORE | इयं एयरस ? । पुच्छिओ खु एसो। भद, कुओ तुह एसा ? । तओ सलज्ज भणियं धणेण-कयावि अहं खु जाणवत्तेण महाकडाई गो आसि । तत्थ मए एसा कीया । विवन्नं च मे आगच्छमाणस्सतं जाणवत्तं । तो एहहमेत्तरित्थसामी भयवया देव्वेण संपा- ll इओ म्हि । मन्तिणा भणियं-कया कीय त्ति ?। धणेण-भणियं अत्थि वासमेतं । मन्तिणा चिन्तियं । तिमासमेत्तो कालो एयाए विइनाए, दुमासमेत्तो य कालो रायधूयाए इओ गयाए, एसो य एवं जंपइ ति, ता कहमेयं ? । अवल ता य एसा एएणासि, असंबद्ध-5॥२५९।। पलावी खु एसो, देवस्स निवेएमि । निवेइयं मन्तिणा । आउलीहूओ राया। निरूविया रयणावली । हक्कारिऊण दंसिया भण्डगारिगाणं, पञ्चभिन्नाया य तेहिं । तओ राइणा चिन्तियं-चावाइया मुट्ठा वाणेण मे धूया, अन्नहा कहमेवमेयं जुजइ त्ति । कोहाभिभूएणावि अच्चन्तनयाणुसारिणा पुणो वि पुच्छाविओ त्ति । धणेणं पुणो वितं चेव साहियं । तओ राइणा पुणो वि रयणावलिं निएऊण निपतिता अधिकान् (वस्त्रविशेपात्) त्रैलोक्यसारा रत्नावलिरिति । दृष्टा मन्त्रिणा, मोचितः प्लवङ्गमात् , गृहीता रत्नावली प्रत्यभिज्ञाता च । भिन्नं (व्याकुलं) मन्त्रिहृदयम् । नूनमकुशलं राजदुहितुः, अन्यथा कुत इयमेतस्य ? । पृष्टः खल्वेषः । भद्र ! कुतस्तवैषा ? ततः सलज्ज भणितं धनेन-कदाचिदहं खलु यानपात्रेण महाकटाहं गत आसम् , तत्र मया एषा क्रीता । विपन्नं च मे आगच्छतस्तद् यानपात्रम् , तत एतावन्मातरिक् थस्वामी भगवता देवेन संपादितोऽस्मि । मन्त्रिणा भणितम्-कदा क्रीति ? धनेन भणितम्-अस्ति वर्षमात्रम् । मन्त्रिणा चिन्तितम्-त्रिमासमात्रः काल एताया वितीर्णायाः, द्विमासमात्रश्च कालो राजदुहितुरितो गतायाः, एष च एवं जल्पतीति, ततः कथमेतत् ? अपलापिता चैषा एतेनासीत् , असंबद्धप्रलापी खल्वेषः, देवाय निवेदयामि । निवेदितं मन्त्रिणा । आकुलीभूतो राजा। निरूपिता रत्नावली। आकार्य दर्शिता भाण्डागारिणः, प्रत्यभिज्ञाता च तैः । ततो राज्ञा चिन्तितम्-व्यापादित। मुष्टा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy