SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा ॥२६०॥ Jain Education पच्चभिनाणेण अहिययरं कुचिएण 'न एयमन्नहा हवइ' ति वज्झो समाणतो । तओ य तणमसिविलित्तगत्तो वज्जन्तविरसडिण्डिमो अवराहथावणत्थं च पडलिगानिमियरयणावली पयट्टाविओ वज्झथामं । तओ नीयमाणस्स हट्टमग्गावसेसे मंसाहिलासिणा ओलाaण 'मंसमेयं' ति कलिऊण अवहरिया रयणावली, नीया सनीडं । धणो वि य अहिययरं कुविएहिं रायपुरिसेहिं नीओ मसाणं ति । तं च केरिस ? . सुकषायवसाहानिलीणवायसं वायसरसन्त करयरवं रवन्तसिवानायभीसणं भीसणदरदड्डूमड यदुर हिगन्धं गन्धवसाद्धरुरुन्त - साणं साणकङ्कालविभासुरं भासुरकव्वायपीइजणयं ति ॥ अवि य पुरओ पत्थिदण्डो उगाहियकालचक्कदुव्वारो । कलिकालवन्हिसरिसो कालो वि जहिं छलिज्जेज्जा | तत्थ बोलाविओ लोहियाहाभिहाणं पाणवाडयासन्नखण्डं । तओ वहगचण्डालस्स आदेसं दाऊण गया रायपुरिसा । नीभो arsa मे दुहिता, अन्यथा कथमेवमेतद् युज्यते इति ? क्रोधाभिभूतेनापि अत्यन्तनयानुसारिणा पुनरपि पृष्ट इति । धनेन पुनरपि तदेव कथितम् । ततो राज्ञा पुनरपि रत्नावलिं दृष्ट्वा पत्यभिज्ञानेन अधिकतरं कुपितेन 'नैतदन्यथा भवति' इति वध्यः समाज्ञप्तः । ततश्च तृणमपीविलिप्तगात्र वाद्यमानविरसडिण्डिमोऽपराधस्थापनार्थ च पटलिकान्यस्त रत्नावलिः प्रवर्तितो वध्यस्थानम् । ततो नीयमानस्य हमार्गावशेषे मांसाभिलाषिणा श्येनेन 'मांसमेतद्' इति कलयित्वाऽपहृता रत्नावली, नीता स्वनीम् । धनोऽपि चाधिकतरं कुपितै राजपुरुषैनीतो श्मशानम् इति । तच्च कीदृशम् शुष्कपादपशाखानिलीन वायसं वायसरसत्करकररखं स्वच्छिवानादभीषणं, भीषणदर ( ईषद्) दग्धमृतकदुरभिगन्धं गन्धवस, लुब्धरोरूय मावानं वाकङ्कालनिवहभासुरं भासुरक्रव्याद्प्रीतिजनकमिति । अपि च पुरतः प्रस्थितदण्ड उद्भाहितकालचक्रदुर्वारः । कलिकालवह्रिनसदृशः कालोपि यत्र छल्येतत् ॥ For Private & Personal Use Only चउत्थो भवो ॥२६०॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy