________________
समराइच्च
कहा
॥२६०॥
Jain Education
पच्चभिनाणेण अहिययरं कुचिएण 'न एयमन्नहा हवइ' ति वज्झो समाणतो । तओ य तणमसिविलित्तगत्तो वज्जन्तविरसडिण्डिमो अवराहथावणत्थं च पडलिगानिमियरयणावली पयट्टाविओ वज्झथामं । तओ नीयमाणस्स हट्टमग्गावसेसे मंसाहिलासिणा ओलाaण 'मंसमेयं' ति कलिऊण अवहरिया रयणावली, नीया सनीडं । धणो वि य अहिययरं कुविएहिं रायपुरिसेहिं नीओ मसाणं ति । तं च केरिस ?
. सुकषायवसाहानिलीणवायसं वायसरसन्त करयरवं रवन्तसिवानायभीसणं भीसणदरदड्डूमड यदुर हिगन्धं गन्धवसाद्धरुरुन्त - साणं साणकङ्कालविभासुरं भासुरकव्वायपीइजणयं ति ॥ अवि य
पुरओ पत्थिदण्डो उगाहियकालचक्कदुव्वारो । कलिकालवन्हिसरिसो कालो वि जहिं छलिज्जेज्जा |
तत्थ बोलाविओ लोहियाहाभिहाणं पाणवाडयासन्नखण्डं । तओ वहगचण्डालस्स आदेसं दाऊण गया रायपुरिसा । नीभो arsa मे दुहिता, अन्यथा कथमेवमेतद् युज्यते इति ? क्रोधाभिभूतेनापि अत्यन्तनयानुसारिणा पुनरपि पृष्ट इति । धनेन पुनरपि तदेव कथितम् । ततो राज्ञा पुनरपि रत्नावलिं दृष्ट्वा पत्यभिज्ञानेन अधिकतरं कुपितेन 'नैतदन्यथा भवति' इति वध्यः समाज्ञप्तः । ततश्च तृणमपीविलिप्तगात्र वाद्यमानविरसडिण्डिमोऽपराधस्थापनार्थ च पटलिकान्यस्त रत्नावलिः प्रवर्तितो वध्यस्थानम् । ततो नीयमानस्य हमार्गावशेषे मांसाभिलाषिणा श्येनेन 'मांसमेतद्' इति कलयित्वाऽपहृता रत्नावली, नीता स्वनीम् । धनोऽपि चाधिकतरं कुपितै राजपुरुषैनीतो श्मशानम् इति । तच्च कीदृशम्
शुष्कपादपशाखानिलीन वायसं वायसरसत्करकररखं स्वच्छिवानादभीषणं, भीषणदर ( ईषद्) दग्धमृतकदुरभिगन्धं गन्धवस, लुब्धरोरूय मावानं वाकङ्कालनिवहभासुरं भासुरक्रव्याद्प्रीतिजनकमिति । अपि च
पुरतः प्रस्थितदण्ड उद्भाहितकालचक्रदुर्वारः । कलिकालवह्रिनसदृशः कालोपि यत्र छल्येतत् ॥
For Private & Personal Use Only
चउत्थो
भवो
॥२६०॥
nelibrary.org